SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः वृत्तिः द्रोणीया ॥९७॥ निप्पडिगंधं अंबपाणं वा होउ । एवं ताणं भणंताणं जं जोग्गं तं सड्डयकुलेहिंतोवि सेसयं आणिजइ । एवमुक्ते सत्याह हे स्थापनाकुपरः-यस्मादेवं तस्मान्न कदाचित्केनचित्प्रवेष्टव्यं प्राघूर्णकागमनमन्तरेण श्रावककुलेषु, यदैव प्राघूर्णका आगमिष्यन्ति लस्थापन तदैव तेषु प्रवेशो युक्तः, एवमुक्ते सत्याहाचार्यः नि.२३८ भां.१३१एवं च पुणो ठविए अप्पविसंते भवे इमे दोसा। वीसरण संजयाणं विसुक्खगोणी अआरामो॥१३२॥ (भा०) १३२ 8| एवं च पुनः 'ठविते' स्थापिते स्थापनाकुले यदि सर्वथा न प्रवेशः क्रियते तदैते दोषाः।अप्रविशत्सु एते दोषाः-वीसरण संजयाणं' विस्मरणं संयतविषयं तेषां श्रावकाणां भवति, तत्र च विशुष्कगोण्या-गवा आरामेण च दृष्टान्तः, जहा एगस्स माहणस्स गोणी सा कुंडदोहणी ताहे सो चिंतेति-एसा गावी बहुअं खीरं देइ मज्झ य मासेण पगरणं होहिति तो अच्छउ ताहे चेव एकवारिआए दुन्जिहिति, एवं सो न दुहति, ताहे सा तेण कालेण विसुक्का तदिवस बिंदुपि न देइ । एवं संजया तेसिं सड्डाणं अणल्लिअंता तेसिं सड्डाणं पम्हुहा ण चेव जाणंति किं संजया अत्थि न वा?, तेवि संजया जमि दिवसे कजं जायं तद्दिवसे गया जाव नत्थि ताणि दवाणि, तम्हा दोण्ह वा तिण्ह वा दिवसाणं अवस्स गंतवं ॥ अथवा आरामदिहतो, एगो मालिओ चिंतेइ-अच्छंतु एयाणि पुष्पाणि अहं कोमुईए एक्कवारिआए उबेहामि जेण बहूणि हुंति, ताहे सो आरामो उफुल्लो कोमुईए न एकपि फुल्लं जायं । एवं सावगकुलेसु एए चेव दोसा एकवारिआए पविसणे तम्हा पविसिअवं कहिंचि दिवसेत्ति ॥ इदानीं योऽसौ आचार्यादीनां वैयावृत्त्यकरः श्राद्धकुलेषु प्रविशति स एभिर्दो-| पैविरहितो नियोक्तव्यः For Personal & Private Use Only Jain Education Www.sanelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy