SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ स्थापनाकु श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥ ९६॥ लस्थापनानि.२३७ भा.१२४१३० त एवं सडकुलाई चमढिज्जताई ताई अण्णेहिं । निच्छंति किंचि दाउं संतंपि तयं गिलाणस्स ॥ १२५॥ (भा०) सुगमा ॥ "चमढण"त्ति गयं, “दबक्खय" त्ति व्याख्यायतेवक्खएण पंतो इत्थि घाएज कीस ते दिण्णं । भद्दो हट्ठपहहो करेज अन्नंपि समणहा ॥ १२६ ॥ (भा०) बहूनां साधूनां घृतादिद्रव्ये दीयमाने तब्यक्षयः संजातस्ततस्तेन द्रव्यक्षयेण यदि प्रान्तो गृहपतिस्ततः स्त्रियं घातयेत्, एतच्च भणति-किमिति तेभ्यः प्रव्रजितेभ्यो दत्तम् ? । “दबक्खए"त्ति गयं, 'उग्गमोवि अ न सुज्झेत्ति व्याख्यायते, तत्राह-भद्दो हपहहो करेज अन्नपि साहूणं' भद्रो यदि गृहपतिस्ततो दत्तमपि मोदकादि पुनरपि कारयेत् । “उग्गमोऽविय न सुज्झे"त्ति गयं । “गच्छंमि निययकजं आयरिए"त्ति व्याख्यानयन्नाहआयरिअणुकंपाए गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपयाए अवोच्छित्ती कया तित्थे॥१२७॥(भा०) सुगमा ॥ इदानी "गिलाण"त्ति व्याख्यायतेपरिहीणं तं दधं चमढिजंतं तु अण्णमण्णेहिं । परिहीणं मि य दवे नत्यि गिलाणस्स णं जोग्गं ॥१२८॥(भा०) सुगमा । तथा चात्र दृष्टान्तो द्रष्टव्यःचत्ता होंति गिलाणा आयरिया बालवुहसेहा य । खमगा पाहुणगाविय मजायमइक्कमंतेणं ॥ १२९ ॥(भा०) सारक्खिया गिलाणा आयरिया बालवुडसहा य । खमगा पाहणगाविय मज्जायं ठावयंतेणं ॥१३०॥ (भा०) सुगमे ॥ SAMROSASARAN in Education For Personal & Private Use Only barro
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy