SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ RELIANCARRANA वित्थिण्णा खुडुलिआ पमाणजुत्ता यतिविह वसहीओ। पढमबिइयासुठाणे तत्थ य दोसा-इमे होंति ॥२१७।। विस्तीर्णा क्षुलिका प्रमाणयुक्ता वा त्रिविधा वसतिः ‘पढमबितियासु ठाणे त्ति यदा प्रथमायां वसतौ स्थानं भवति विस्ती-15 र्णायामित्यर्थः, द्वितीया क्षुल्लिका तस्यां वसतौ वा यदा भवति तदा तत्र तयोर्वसत्योः 'एते' वक्ष्यमाणका दोषा भवन्ति-- खरकम्मिअवाणियगा कप्पडिअसरक्खगा य वंठा या संमीसावासेणं दोसा य हवंति णेगविहा ॥२१८ ॥ तत्र विस्तीर्णायां वसतौ 'खरकम्मित्ति दण्डपासगा रात्रिं भ्रान्त्वा स्वपन्ति, वाणिज्यकाश्च वालुञ्जकप्राया आगत्य स्वपन्ति, तथा कार्पटिकाः स्वपन्ति, सरजस्काश्च-भौताः स्वपन्ति, वण्ठाश्च स्वपन्त्यागत्य 'अकयविवाहा भीतिजीविणो य वंठि"त्ति । एभिः सह यदा संमिश्र आवासोभवति तदा तेन संमिश्रावासेन दोषा वक्ष्यमाणका अनेकविधा भवन्ति ॥ते चामी आवासगअहिकरणे तदुभय उच्चारकाइयनिरोहे । संजयआयविराहण संका तेणे नपुंसित्थी ॥ २१९॥ । आवश्यके-प्रतिक्रमणे क्रियमाणे सागारिकाणामग्रतस्त एव उद्घट्टकान् कुर्वन्ति, ततश्च केचिदसहना राटिं कुर्वन्ति, ततश्चाधिकरणदोषः। तदुभएंत्ति सूत्रपौरुषीकरणे अर्थपौरुषीकरणे च दोष उद्घट्टकान् कुर्वन्ति । निरोधश्च उच्चारस्य कायिकायाश्च निरोधे दोषः। अथ करोति तथाऽपि दोषः संयमात्मविराधनाकृतोऽप्रत्युपेक्षितस्थण्डिले। 'संका तेणेत्ति स्तेनकशङ्कादोषश्च-चौराशङ्कादोषश्च चौराशङ्का, नपुंसककृतदोषः संभवति ततश्च स्त्रीदोषश्च भवतीति द्वारगाथेयम् , इदानीं 8 प्रतिपदं व्याख्यानयन्नाहआवासयं करिते पवंचए झाणजोगवाघाओ। असहण अपरिणया वा भायणभेओ य छक्काया ॥ २२० ॥ Jain Educati o nal For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy