SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः श्रीओघ- स्थादिषु दानग्रहणसेवाविराधना 'संपओगोत्ति तैरेव पार्श्वस्थादिभिः संप्रयोगे-संपर्के, एतदुक्तं भवति-न पार्श्वस्थादिभिः साधर्मिक सह संप्रयोग आसीत् । 'ओघ' त्ति गयं 'ओघतः' सझेपत आलोचना दीयते, दत्त्वा चालोचनां यदि तु अभुक्तास्ततो कृत्यं नि. ब्रोणीया दभुञ्जते । अथ भुक्तास्ते साधवस्तत इदं भणन्ति २१२-२१६ वृत्तिः भुंजह भुत्ता अम्हे जो वा इच्छे अभुत्त सह भोजं । सत्वं च तेसि दाउं अन्नं गेण्हंति वत्थवा ॥२१४ ॥ ॥८ ॥ भुञ्जीत यूयं भुक्ता वयं, 'यो वा इच्छे'त्ति यो वा साधुर्भोक्तुमिच्छति ततः 'अभुत्त सह भोज ति तेनामुक्तेन सह भोज्यं कुर्वन्ति । एवं यदि तेषामात्मनश्च पूर्वानीतं भक्तं पर्याप्यते ततः साध्वेव अथ न पर्याप्यते ततः सर्व 'तेभ्यः' प्राघूर्णकेभ्यो दत्त्वा भक्तमन्यद्गृहन्ति-पर्यटन्ति वास्तव्यभिक्षवः । एवमानीय कति दिनानि भक्तं प्राघूर्णकेभ्यो दीयते इत्यत आह- तिणि दिणे पाहुन्नं सधेसिं असइ बालवुड्डाणं । जे तरुणा सग्गामे वत्थवा बाहि हिंडंति ॥ २१५॥ || त्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बालवृद्धानां कर्त्तव्यं, ततश्च ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षामटन्ति, वास्तव्यास्तु बहिर्गामे हिण्डन्ति । अथ ते प्राघूर्णकाः केवला हिण्डितुं न जानन्ति ततः किं कर्त्तव्यमित्यत आह संघाडगसंजोगो आगंतुगभहएयरे बाहिं । आगंतुगा व बाहिं वत्थत्वगभद्दए हिंडे ॥ २१६ ॥ सहाटकसंयोगः क्रियते, एतदुक्तं भवति-एको वास्तव्य एकश्च प्राघूर्णकः, ततश्चैवं सङ्घाटकयोगं कृत्वा भिक्षामटन्ति । 'आगंतु गभदएयर'त्ति अथासौ ग्राम आगन्तुकानामेव भद्रकस्ततः 'इयरे'त्ति वास्तव्या 'बाहिति बहियोमे हिण्डन्ति, बाल- meen तुका का बहिमे हिण्डन्ति वास्तव्यभद्रके सति ग्रामे । उक्त साधर्मिकद्वारम् , इदानीं वसतिद्वार प्रतिपादयत्राह दत्त्वा भक्तमन्यही पाहन्नं सवेसि मत बालवृद्धानां कत्तव्य:ण्डितुं न जानन्ति CASSES Jain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy