SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः वृत्तिः ग्रामे भि| क्षाविधिः भा.१००१०३ साधर्मिक कृत्यं नि.२११ श्रीओघ एवमुक्ते श्रावकोऽप्याह-'किं वा न भुजंति'त्ति किं भवद्भिनीतं न भुञ्जते आचार्याः, एवं निर्बन्धे सति त एव गृह्णन्ति ।। द्रोणीया कियत्पुनर्गृह्णन्तीत्यत आहगच्छस्स परीमाणं नाउं घेत्तुं तओ निवेयंति । गुरुसंघाडग इयरे लद्धं नेयं गुरुसमीवं ॥१०२॥ (भा०) गच्छस्य परिमाणं ज्ञात्वा गृह्णन्ति, गृहीत्वा च ततो निवेदयन्ति, कस्मै ?, अत आह-गुरुसंघाटकाय, यदुताचार्यमायोदि ग्यमन्येषां च गुडघृतादि लब्धं प्रचुरम् , 'इयरे वत्ति इतरसङ्घाटकेभ्यो वा-शेषसङ्घाटकेभ्यो निवेदयति, 'मा वच्चहत्ति मा ब्रजत गृहीत गुरुयोग्य, ततश्च लब्धमात्रमेव तद् गुरुसमीपं नेतव्यम् । तथा चाहएगागिसमुद्दिसगा भुत्ता उ पहेणएण दिटुंतो। हिंडणवविणासो निद्धं महुरं च पुवं तु ॥१०३ ॥ (भा०) __एगागिसमुद्दिसगा ये न मण्डल्युपजीविनः पृथग् भुञ्जन्ते व्याध्याद्याक्रान्ताश्च तेषां भुक्तानां सतां पश्चादानीतं नोपयुज्यते, अत्र च 'पहेणएण दिलुतो' 'काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं । तस्सेव अथकपणामियस्स गेण्हतया नत्थि॥१॥ तथाऽनानयनेऽयमपरो दोषः-येन द्रव्येण घृतादिना गृहीतेन हिण्डतां द्रव्यविनाशो भवति, कथश्चित्प्रमादात्पात्रक|विनाशे सति क्षीरादि च विनश्यत्येव, तथा 'निद्धमहुराई पुविं' यदुक्तमागमे तच्च कृतं न भवति । “सण्णि"त्ति दारं गयं । इदानीं साधर्मिकद्वारं प्रतिपादयन्नाह भत्तहिअ आवस्सग सोहेउं तो अइंति अवरण्हे । अब्भुट्टाणं दंडाइयाण गहणेकवयणेणं ॥ २११॥ । इदानी ते साधर्मिकसमीपे प्रविशन्तः 'भत्तहित्ति भुक्त्वा तथा 'आवस्सग सोहे'ति आवश्यकं च-कायिकोच्चा न मण्डल्यूपास पहेणयस्सीतेन हि ॥८७॥ in Educa For Personal & Private Use Only anelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy