SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ SEARSESASRASNASANSAR सह वियरे ॥१॥"त्ति यो विधिरक्तः, अयं च द्वितीयाद्याचार्येष्वप्यागतेषु द्रष्टव्य इति । एवं तावद्विहरितक्षेत्रे यत्र साधुषु तिष्ठत्सु यो विधिः स उक्तः, इदानीमविहरिते क्षेत्रे साधुरहिते च यो विधिस्तत्प्रतिपादयन्नाहचेहअवंदनिमंतण शुरूहि संदिह जीवऽसंदिहो। निबंध जोगगहणं निवेय नयणं गुरुसगासे ॥१०॥(भा०) | एवं विहरन्तः क्वचिद्रामादौ प्राप्ताः, तत्र च यदि सञ्जी विद्यते ततश्चैत्यवन्दनार्थमाचार्यो व्रजति, ततश्च श्रावको गृहागतमाचार्य निमन्त्रयति, यथा-प्रायोग्यं गृहाण, ततश्च यो गुरुसंदिष्टः स गृह्णाति । 'जी वऽसंदिहोत्ति यो वा 'असंदिष्टः' अनुक्तः स वा गृह्णाति श्रावकनिर्बन्धे सति, एतदुक्तं भवति-योऽसावाचार्येण संदिष्टः स यावत्रागच्छत्यैव तावत्तैन श्रावकेणान्यः सङ्घाटको दृष्टः, स च निर्बन्धग्रहणे कृते सति योग्यग्रहण-प्रायोग्यौपादानं करोति । ततश्च 'निवैयण ति अन्येभ्यः सङ्घाटकेभ्यो निवेदयति, यथा यदुत मया श्रावकगृहे प्रायोग्यं गृहीतं न तत्र भवद्भिः प्रवेष्टव्यम् । ततश्च 'नयणं गुरुसगासे'त्ति तत्प्रायोग्यं गृहीत्वा गुरुसमीपं नयनि तत्क्षणादेव सेनासाकुपभुत इति । इदानीं यदुक्तं प्राक् “अविहरिअविही है इमी होति"त्ति, तत्वाख्यानयनाह- . अविहरिअमसंदिट्ठो घेइय पाहुडिदित नेण्हंति पाउमपउरलंभे नऽम्हे किंवा जति ११०१(भा) । अविहरिते प्रामादौ असंदिष्टा एव सर्वे भिक्षार्थ प्रविष्टाः, तत्र च भिक्षामटन्तः श्रावकगृह प्रविष्टाः, तत्र च 'चेइएत्ति चत्वानि व वदन्ते, तत्र च 'पाहुडिअमेत्तं गिण्हन्ति' प्राभृतिकामात्रं यदि तत्र लभ्यते ततो गृह्णन्त्येव, अथाचार्यप्रायोग्य लभ्यते प्रचुर वा लभ्यते ततः पाउनपउरलंभे सति इदमुच्यते 'णऽम्है'त्तिन वयमाचार्यप्रायोग्यग्रहणे नियुक्ताः,किन्त्वन्ये, BAYRAIRANHAANA SPARRU Jain Education intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy