SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ग्रामे भिक्षाविधिः भा. ९६ ९९ ॥८६॥ असइ वसहीए वीसुं राइणिए वसहि भोयणागम्म। असह अपरिणया वा ताहे वीसुं सहूवियरे ॥९८॥ (भा०)। ___ 'असति' अभावे विस्तीर्णाया वसतेः 'वीसुति पृथग्-अन्यत्र वसतो अवस्थानं कुर्वन्ति, तत्र च तेषां को भोजनविधिरित्यत आह-'राइणिए वसहि भोयणागम्म' रत्नाधिकस्य वसतौ भोजनमागम्य कर्त्तव्यं, स च रत्नाधिकः कदाचिद्वास्तव्यो भवति कदाचिदागन्तुक इति । 'असहूत्ति अथान्यतरो रत्नाधिकः 'असहू' भिक्षावेलां प्रतिपालयितुमशक्तः तथाऽपरिणता वा साधवः सेहप्राया मा भूद् राटिं करिष्यन्ति ततः 'चीसुं पृथग् वसतिर्भवति । तथा यदि च ते वास्तव्याः साधवः 'सहूं। समर्थास्तती 'बियरे'ति भिक्षामटित्वा प्राघूर्णकेभ्यः प्रयच्छन्ति । तिण्हं एकेण समं भत्तट्ठो अप्पणो अवडंतु पच्छा इयरेण समं आगमणविरेगु सी चव ॥ १९॥ (भा०)। ___ अथ तत्र त्रय आचार्या भवन्ति, द्वावागन्तुको एको वास्तव्यः तदा 'एक्केण समंति एकैनागन्तुकाचार्यप्रव्रजितेन सह वास्तव्यः पर्यटति तापद्यावदू 'भत्तहोति एकस्य प्राघूर्णकाचार्यस्व भक्तार्थो भवति-उदरपूरणमात्रमित्यर्थः अतः "अप्पणो अवहुं सुत्ति आत्माचार्यार्थ वाऽसौ वास्तव्यः "अपहुं सु' अर्द्धचवमानं श्रावककुलेभ्यो गृहाति । पच्छा इयरेण समति पश्चादितरेण द्वितीयागन्तुकाचार्यप्रणजितेन समं पर्यटत्ति तत्रापि भक्ताओं यावद्भवति प्राघूर्णकस्ख तावत्पर्यटति, आत्मनश्वार्द्धध्रुवमात्र गृहाति, एवं पूर्णो धुची भवति वास्तव्याचार्यस्व, आगमणं ति एवं ते पर्यटिस्वाऽऽत्मीयायां चसतौ आगमनं कुर्वन्ति । विरेशु सो वत्ति स एव 'बिगो' विभजनं श्रावककुलेषु, योऽसौ भिक्षामन्दिः कृतः, न तु पुनर्वसतिकायां आगतानां भवतीति । "असति बसहीए बीसुं राइणिए वसहि भोयणागम्म । असहू अपशिणया वा ताहे वीसुं BAROCCESSORX Jain Education al onal For Personal & Private Use Only Lainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy