SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीओघ-द यदि च चिरं तस्य व्युत्सृजतो जातं ततो योऽसौ द्वारे व्यवस्थितः साधुः सोऽन्यं द्वारे स्थापयित्वा साधु पुनश्चासौ व्युत्स- कायिकीगनियुक्तिः अन्तं 'पडिअरतित्ति प्रतिजागर्षि मनं नि. द्रोणीया | भागम्मपडिकतो अणुपेहे जाव चोदसवि पुछ। परिहाणिजा तिगाहा निहपमाओजढो एवं ॥ २०८॥ २०६-२०९ वृत्तिः | सोऽपि साधुः कायिका व्युत्सृज्य आगत्य वसतौ 'पडिक्कतो'त्ति ईर्यापथिको प्रतिक्रान्तः सन् 'अणुपेहे' अनुगुणनं| ॥८४॥ करोति, कियङ्करं यावदत आह-'जाव चोद्दसवि पुवे' यावच्चतुर्दश पूर्वाणि समाप्तानि यश्च साधुः सूक्ष्मानप्राणलब्धिसंपन्नः ४ अथैवं न शक्नोति ततः 'परिहाणि जा तिगाहा' परिहाण्या गुणयति स्तोकं स्तोकतरमिति यावद्गाथात्रयं जघन्येन यद्वा 8 तद्वा परिगुणयति सेहोऽपि । एवं च कृते विधौ निद्राप्रमादो 'जढों' परित्यक्तो भवति । अतरंतो व निवजे असंथरंतो अ पाउणे एक । गहभदिटुंतणं दो तिण्णि बहू जहसमाही ॥ २०९॥ | अथासौ गाथात्रयमपि गुणयितुं न शक्नोति ततः "णिवजेत्ति ततः स्वपित्येवेति । 'असंथरतो अत्ति उत्सर्गतस्तावत्प्रावरणरहितः स्वपिति, अथ न शक्नोति यापयितुमात्मानं ततोऽसंस्तरमाणः प्रावृणोति एक कल्पं द्वौत्रीन् वा, तथाऽपि यदि शीतेन बाध्यते तदा बाह्यतोऽप्रावृतः कायोत्सर्ग करोति, ततश्च शीतव्याप्तोऽभ्यन्तरं प्रविशति, तत्र च प्रविष्टो निवासमिति मन्यते, तत्रापि स्थातुमशक्नुवन् कल्पं गृह्णाति, एवं द्वौ त्रीस्तावद्यावत्समाधानं जातम् । अत्र च गर्दमदृष्टान्तः, जहाँ ॥८४॥ मिच्छगदभो अणुरूवभारेण आरूविएण सो वहि नेच्छा, ताहे जोऽवि अण्णस्स भारो सोवि चडाविज्जइ, अप्पणावि । पथा म्लेच्छगर्दभोऽनुरूपमारेणारोपितेन स वोढुं नेच्छति, तदा योऽपि अन्यस्य मारः सोऽपि चटाय्यते, मारमना एवं च कृते विधौ निहाण्या गुणयति स्तोकं स्तोकान यश्च साधुः सूक्ष्मानमाण SABASSACROSSASSES BREASEKASESSESS dan Educatio XL For Personal & Private Use Only WHhelbrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy