________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥८३॥
कप्पे य वामपासे ठवेंति, पुणो संथारए चडतो भणइ जेहज्जाईणं पुरतो चिट्ठताणं-अणुजाणेज्जहा, पुणो सामाइअं संस्तारकतिण्णि वारे कड्डिऊणं सोवइ, एस ताव कम्मो । इदानीं गाथा व्याख्यायते
विधिः
नि.२०४| पोरिसिआपुच्छणया सामाइय उभयकायपडिलेहा । साहणिअ दुवे पट्टे पमज भूमि जओ पाए ॥२०४॥
२०५ | पौरुष्यां नियुक्तीर्गुणयित्वा 'आपुच्छण'त्ति आचार्यसमीपे मुखवस्त्रिका प्रतिलेखयित्वा भणति बहुपडिपुण्णा पोरिसी |संदिशत संस्तारके तिष्ठामीति, 'सामाइयं ति सामायिक वारात्रयमाकृष्य स्वपिति, 'उभयंति सञ्ज्ञाकायिकोपयोगं कृत्वा 'कायपडिलेहत्ति सकलं कायं प्रमृज्य 'साहणिअ दुवे पट्टे'त्ति साहणिय-एकत्र लाएत्ता दुवे पट्टे-उत्तरपट्टो संथारपट्टो अ, तत ऊर्वोः स्थापयति, 'पमज भूमि पाओ जओ' त्ति पादौ यतस्तेन भूमिं प्रमृज्य ततः सोत्तरपट्ट संस्तारकं मुञ्चति,8 अस्याश्च सामाचार्यनुक्रमेण गाथायां संबन्धो न कृतः, किन्तु स्वबुद्ध्या यथाक्रमेण व्याख्येया । एवमसौ संस्तारकमारोहन किं भणतीत्याह
अणुजाणह संथारं बाहुवहाणेण वामपासेणं । कुक्कुडिपायपसारण अतरंत पमजए भूमि ॥२०५॥ अनुजानीध्वं संस्तारक, पुनश्च बाहूपधानेन वामपाधैन स्वपिति, 'कुक्कुडिपायपसारणं'त्ति यथा कुकुटी पादावाकाशे
कल्पांश्च वामपार्थे स्थापयन्ति, पुनः संस्तारकमारोहन्तो भणंति ज्येष्ठार्यादीनां पुरतस्तिष्ठतां अनुजानीत, पुनः सामायिकं श्रीन् वीरान् कृष्ट्वा (उच्चार्य) स्वपिति, एष तावत् क्रमः।
Jain Education HIMAnal
For Personal & Private Use Only
C
elibrary.org