SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ SECORRORISS कारः कार्यो, यदुताहमस्यापि पूज्यो येन मम शोभना संस्तारकभूर्दत्तेति ॥ जंइ रतिं आगया ताहे कालं न गेण्हंति, निजुजातीओ संगहणीओ य सणिअं गुणेति, मा वेसित्थिदुगुंछिआदउ दोसा होहिंति, कायिकां मत्तएसु छडुति उच्चारंपि जय-15 णाए । जइ पुण कालभूमी पडिलेहिया साहे कालं गिण्हंति, यदि सुद्धो करेंति सज्झायं, अह न सुद्धो म पडिलेहिआ वाटू वसही ताहे निज्जुत्तीओ गुणेति, पढमपोरिसिं काऊणं बहुपडिपुण्णाए पोरिसीए गुरुसगासं गंतूण भणंति-इच्छामि खमा-14 समणो वंदिउं जावणिज्जाए निसीहिआए मत्थएण वंदामि, खमासमणा ! बहुपडिपुण्णा पोरिसी, अणुजाणह राईसंथारयं, ताहे पढम काइआभूमि वञ्चंति, ताहे जत्थ संथारगभूमी तत्थ वच्चंति, ताहे उवहिंमि उवओगं करेंता पमजता उवहीए दोरयं उच्छोडेंति, ताहे संथारगपट्टों उत्तरपट्टयं च पडिलेहित्ता दोवि एगत्थ लाएत्ता ऊरुमि ठवेंति, ताहे संथारगभूमि पडिलेहंति, ताहे संथारयं अच्छुरंति सउत्तरपट्टे, तत्थ य लग्गा मुहपोत्तिआए उवरिलं कायं पमजंति, हेहिलं रयहरणेणं, यदा रानाधागतास्तदा काहं न गृहन्ति, निर्युक्तीः संग्रहिणीश्च शनैर्गुणयन्ति, मा वेश्यास्त्रीकुत्सितादयो दोषा भूवन् , कायिकी मात्रकेषु व्युस्मृजन्ति उच्चारमपि यतनया । यदि पुनः कालभूमयः प्रतिलेखिवास्तदा काल गृहम्ति, यदि शुद्धः कुर्वन्ति स्वाध्यायं, अथ न शुद्धो न प्रतिलेखिता चा वसतिस्तदा नियुक्तीर्गुणयन्ति । प्रथमा पौरुषीं कृत्वा बहुप्रतिपूर्णायो पौरुष्यां गुरुसकाशं गत्वा भणन्ति-इच्छामि क्षमाश्रमणा वन्दितुं यापनीयया नैपेधिक्या मस्तकेन बन्दे, क्षमाश्रमण ! बहुप्रतिपूर्णा पौरुषी, अनुजानीत रात्रिसंस्तारक, तदानीं प्रथमं कायिकी भूमि व्रजन्ति, ततो यत्र संस्तारकभूमिस्तत्र व्रजन्ति, तदोपधावुपयोग कुर्वन्तः प्रमार्जयन्त उपधेर्दवरकमुच्छोटयन्ति, तदा संस्तारकपट्टकमुत्तरपट्टकं च प्रतिलिख्य द्वेभप्येकत्र लात्वोरुणि स्थापयन्ति, तदा संस्तारकभूमि प्रतिलेखयन्ति, सदा संस्तारकमास्तृण्वन्ति सोत्तरपट्टकं, तत्र चलना मुखपत्रिकयोपरितनं कार्य प्रमार्जयन्ति, अधस्तनं रजोहरणेन, RAKASAMSSAMACXX dalin Educatio n al For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy