________________
__ 'श्रमणः' लिङ्गमात्रधारी 'संयतः' सम्यक् संयमानुष्ठाने यतः यलपरः 'दान्तः' इन्द्रियनोइन्द्रियैः 'सुमनसः' पुष्पाणि,8 शेष सुगमम् । गच्छंश्चासौसेज्जातरेऽणुभासइ आयरिओ सेसगा चिलिमिलीए। अंतो गिण्हन्तुवहिं सारविअपडिस्सया पुचि ॥८७॥(भा०) | ब्रजनसमये शय्यातराननुभाषते-बजाम इत्येवमादि आचार्यः। 'सेसगा चिलिमिलीए अंतो' शेषाः साधवः 'चिलिमिलिण्याः' जवनिकाया 'अन्तः' अभ्यन्तरे, किम् ?-उपधिं 'गृह्णन्ति' संयन्त्रयन्तीत्यर्थः । 'सारविअपडिस्सया पुविं'ति किंविशिष्टाः सन्तस्ते साधव उपधिं गृह्णन्ति -संमार्जितः-उपलिप्तः प्रतिश्रयो यैस्ते संमार्जितप्रतिश्रयाः 'पुर्वि प्रागेव, प्रथममेवेत्यर्थः । इदानीं कः कियदुपकरणं गृह्णातीत्याह
बालाई उवगरणं जावइयं तरति तत्तिरंगिण्हे । जहण्णेण जहाजायं सेसं तरुणा विरिंचिंति ॥८८॥(भा०)
बालादयः, आदिशब्दाद्वृद्धा गृह्यन्ते, ते ह्युपकरणं यावन्मात्रं 'तरन्ति' शक्नुवन्ति तावन्मानं गृह्णन्ति, तैश्च बालादिभिः 'जघन्येन' जघन्यतः 'जहाजाय'ति रजोहरणं चोलपट्टकश्च, एतदशक्नुवद्भिरपि ग्राह्य, शेषं उपगरणं तरुणाः आभिग्रहिकाः 'विरिश्चन्ति' विभजन्ति बालादिसत्कम् । यदा तु पुनराभिग्रहिका न सन्ति तदाआयरिओवहि बालाइयाण गिण्हंति संघयणजुत्ता। दोसोत्ति उण्णिसंथारए य गहणेकपासेणं ॥८९॥(भा०) __ आचार्योपधिं 'बालाइयाणं ति बालादीनां च संबन्धिनमुपधिं गृह्णन्ति, के ?-'संघयणजुत्ता' येऽन्ये शेषा अनाभिग्रहिकाः |संहननोपेतास्ते गृह्णन्ति, कथं पुनर्गृह्णन्ति ते उपyि?-'दो सुत्तिउत्ति द्वौ सौत्रिकौ कल्पौ एक और्णिकः कल्पः संस्तारकश्च
in Educa
For Personal & Private Use Only
R
Enelbrary.org