SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीओघ- दभवति, यदुत-यदपि ज्योतिषिकाणां विज्ञानं तदप्येतेषां नास्तीति, 'आयरिया मग्गओ'त्ति अत आचार्या 'मार्गत' पृष्ठतो टू विहाररीनियुक्तिः निर्गच्छन्तीति । गच्छद्भिश्च शकुना अपशकुना वा निरूपणीयाः, तत्रापशकुनं प्रतिपादयन्नाह तिः भा. द्रोणीया मइल कुचेले अब्भंगिएल्लए साण खुजवडभे या। एए उ अप्पसत्था हवंति खित्ताउ निंताणं ॥८२॥ (भा०)। ७९-८६ - वृत्तिः नारी पीवरगम्भा वड्डुकुमारी य कट्ठभारो अ। कासायवत्थ कुचंधरा य कजं न साहेति ॥ ८३ ॥ (भा०) । ॥७४॥ ___ मलिनः शरीरकर्पटैः कुचेलो-जीर्णकर्पटः 'अब्भंगिएल्लयत्ति स्नेहाभ्यक्तशरीरः श्वा यदि वामपार्थाद्दक्षिणपार्श्व प्रयाति कुजो-वक्रः वडभो-वामनः, एतेऽप्रशस्ताः-'पीवरगर्भा' आसन्नप्रसवकाला । शेषं सुगमम्[चक्कयरंमि भमाडो भुक्खामारो य पंडुरंगमि । तच्चन्नि रुहिरपडणं बोडियमसिए धुवं मरणं] [चक्रधरे भ्रमणं क्षुधा मरणं च पाण्डुरांगे । तच्चन्निके रुधिरपातं बोटिकेऽशिते ध्रुवं मरणं] जंबू अ चासमऊरे भारद्दाए तहेव नउले अादसणमेव पसत्थं पयाहिणे सव्वसंपत्ती ॥ ८४॥ (भा०) सुगमा । नंदी तूरं पुण्णस्स देसणं संखपडहसदो य । भिंगारछत्तचामर धयप्पडागा पसत्थाई ॥ ८५ ॥ (भा०) ॥७४॥ सुगमम् , नवरं-पूर्णकलशदर्शनं, ध्वज एव पताका ध्वजपताका । समणं संजय दंतं सुमणं मोयगा दहिं । मीणं घंटं पडागं च सिद्धमत्थं विआगरे ।। ८६॥ (भा.) OCALCECAUSAGARCANCE% Jan Education For Personal & Private Use Only www.janelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy