________________
वृत्तिः
श्रीओघ- पवज सावओ वा दसण भहो जहण्णय वसहिं । जोगंमि वट्टमाणे अमुगं वेलं गमिस्सामो ॥ १७४॥ . गच्छतां नियुक्तिः सोऽपि सागारिको धर्मकथां श्रुत्वा एवंविधो भवति-प्रव्रज्यां प्रतिपद्यते श्रावको वा भवति दर्शनधरो वा भवति
शय्यातरद्रोणीया
| बोधनं भद्रको वा भवति, सर्वथा जघन्यतो वसतिमात्रमवश्यं ददाति । पुनश्च धर्मकथां कृत्वाऽऽचार्या एवं ब्रुवते-यदुत 'योगे|
नि.१६९वर्तमाने' योऽसौ योगो गमनाय मां प्रेरयति तस्मिन् वर्तमाने-भवति सति अमुकवेलायां गमिष्याम इति । इदानीं ते ४|१७४ विविकालवेलायां कथयित्वा प्रत्युषसि व्रजन्ति, किं कृत्वेत्यत आह
हाररीतिः तदुभय सुत्तं पडिलेहणा य उग्गयमणुग्गए वावि । पडिछाहिगरणतेणे नढे खग्गूड संगारो ॥ १७५ ॥
नि. १७५ 'तदुभयं' सूत्रपौरुषीमर्थपौरुषीं च कृत्वा ब्रजन्ति, 'सुत्तंति सूत्रपौरुषी वा कृत्वा ब्रजन्ति, अथ दूरतरं क्षेत्रं भवति ततः तपादोनप्रहर एव पात्रप्रतिलेखनामकृत्वा ब्रजन्ति, “उग्गयत्ति उद्गतमात्र एव वा सूर्ये गच्छन्ति, 'अणुग्गय'त्ति अनुद्गते
वा सूर्ये रात्रावेव गच्छन्ति, 'पडिच्छति ते साधवस्तस्माद्विनिर्गताः परस्परं प्रतीक्षन्ते, 'अधिकरण'त्ति अथ ते साधवो न प्रतीक्षन्ते ततो मार्गमजानानाः परस्परतः पूत्कुर्वन्ति, तेन च पूत्कृतेन लोको विबुध्यते, ततश्चाधिकरणं भवति, 'तेणत्ति स्तेनका वा विबुद्धाः सन्तो मोषणार्थ पश्चाद्जन्ति 'नहत्ति कदाचित्कश्चिन्नश्यति, ततश्च प्रदोष एव सङ्गारः क्रियते, अमु
॥७३॥ है कत्र विश्रमणं करिष्यामः अमुकत्र भिक्षाममुकत्र वसतिमिति, ततश्च रात्री गच्छद्भिः सङ्केतः क्रियते । 'खग्गूडे'त्ति कश्चित्
खग्गूडप्रायो भवति, स इदं ब्रूते-यदुत साधूनां रात्री न युज्यत एवं गन्तुं, पुनः स आस्ते, ततश्च 'संगारो'त्ति सङ्कतं खग्गू
****
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org