SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ है| जइआ चेव उ खेत्तं गया उ पडिलेहगा तओ पाए । सागारियस्स भावं तणुएंति गुरू इमेहिं तु ॥१९॥ यदैव क्षेत्रं गताः प्रत्युपेक्षकाः 'ततो पाए'त्ति ततःप्रभृति 'सागारिकस्य' शय्यातरस्य 'भावं' स्नेहप्रतिबन्धं तनूकुर्वन्ति, के - गुरवः 'एभिः'वक्ष्यमाणैर्गाथाद्वयोपन्यस्तैर्वचनैरिति उच्छ वोलिंति वई तुंबीओ जायपुत्तभंडा य । वसभा जायत्थामा गामा पवायचिक्खल्ला ॥१७॥ अप्पोदंगा य मग्गा वसुहावि अ पकमहिआ जाया। अण्णकंता पंथा साहणं विहरिवं कालो ॥१७१॥ एतद्गाथाद्वयं शृण्वतः शय्यातरस्य पठन्ति, ततः सोऽपि श्रुत्वा भणति-किं यूयं गमनोत्सुकाः१, आचार्योऽप्याहसमणाणं सउणाणं भमरकुलाणं च गोउलाणं च । अनियाओ वसहीओ सारइयाणं च मेहाणं ॥ १७२ ॥ सुगमा । ततश्चैतां गाथां पठित्वा इदमाचरन्तिआवस्सगकयनियमा कल्लं गच्छाम तो उ आयरिआ।सपरिजणं सागारिअ वाहिरि दिति अणुसिढि १७३ 'आवश्यककृतनियमाः कृतप्रतिक्रमणा इत्यर्थः, विकालवेलायां कृतावश्यका इदं भणन्ति-यदुत कल्लं गच्छामः । पुनश्च तत आचार्यः सपरिजनं 'सागारिक' शय्यातरं आहूय 'अनुशास्तिं ददति' धर्मकथां कुर्वन्तीत्यर्थः।। | इक्षवो न्युकामन्ति वृति-तुम्यो जातपुत्रभाण्डाच । वृषभा जातस्थामानः प्रामाः प्रवातकर्दमाः १७०॥२ अक्पोदकाच मार्गा वसुधाऽपि च पफमृत्तिका जाता । भन्याकान्ताः पन्थानः साधूनां विहाँ (योग्यः) कालः ॥१७१॥३ श्रमणानां शकुनानां अमरकुलानां च गोकुल्लानां च । अनियता वसतयः चारदिकानां च मेघानाम् ॥ १७२॥ ALKAROMOTOROSAROSAROKESTRA मो०१३ Jain Education For Personal & Private Use Only Sinelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy