SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीओघ- तूरंतो अ ण पेहे पंथं पाढहिओ न चिर हिंडे । विगई पडिसेहेइ तम्हा जोगिं न पेसेजा ॥७१॥ (भा०) बालादेरप्रेनियुक्तिः | त्वरमाणः सन्न प्रत्युपेक्षते पन्थानं, तथा पाठार्थी सन्न चिरं भिक्षां हिण्डते, तथा लभ्यमाना विकृतीः-दध्यादिकाःप्रति- षणं भा. द्रोणीया 1 पेधयति, तस्माद्योगिनं न प्रेषयेत् । दारं । वृषभोऽपि न प्रेषणीयो यत एते दोषा भवन्ति ६९-७२ वृत्तिः ठवणकुलाणि न साहे सिहाणि न देंति जा विराहणया।परितावण अणुकंपण तिण्हऽसमत्थो भवे खमगो७२ भाद * अगीतार्थी देरपि प्रेषणं | वृषभो हि प्रेष्यमाणः कदाचिद्रुषा स्थापनाकुलानि 'न साहे'त्ति न कथयति, अथवा 'सिट्ठाणि न देंति'त्ति कथितान्यपि |नि.१४१ तानि स्थापनाकुलानि न ददति अन्यस्य, तस्यैव तानि परिचितानि, 'जा विराहणय'त्ति ततश्च स्थापनाकुलेषु अलभ्यमानेषु या विराधना ग्लानादीनां सा सर्वा आचार्यस्य दोषेण कृता भवति । दारं । अथ क्षपकोऽपि न प्रेष्यते, यतः परिता पना-दुःखासिका आतपादिना भवति क्षपकस्य, 'अणुकपण'त्ति अनुकम्पया वा लोकः क्षपकस्यैव ददाति, नान्यस्य, ||तथा 'तिण्हऽसमत्थो भवे खमओं' त्रयो वारा यद्भिक्षाटनं तस्य-वारत्रयाटनस्यासमर्थः क्षपकः । द्वारम् । यदा तु पुनः15 प्रेषणार्हा न भवन्ति,। एए चेव हवेज्जा पडिलोमेणं तु पेसए विहिणा। अविही पेसिजते ते चेव तहिं तु पडिलोमं ॥१४१॥ एत एव बालादयो भवेयुस्तदा किं कर्त्तव्यमित्याह-'पडिलोमेणं तु पेसए विहिणा' अनुलोमः-उत्सर्गस्तद्विपरीतः प्रतिलोमःअपवादस्तं प्रतिलोम-अपवादमङ्गीकृत्य एतानेव बालादीन् प्रेषयेत् , कथम् ?-'विधिना' यतनया-वक्ष्यमाणया । यदा पुनस्त एव बालादयोऽविधिना प्रेष्यन्ते तदाऽविधिना प्रेष्यमाणेषु त एव दोषाः, क', 'तहिं तु' 'तस्मिन् क्षेत्रे प्रेष्यमा-11 Jain Education Internatronal For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy