SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः आपृच्छा नि. १३६. १३८ बालादेरप्रे___षणं |नि. १३९ पन्तो व्रजन्त्यत आह-तम्भवे तिसृषु यान्ति, तदभाव यादा पूर्वदक्षिणपश्चिमोत्तरासुप्रथमता। CANAGAR ॥६४॥ १४० KHASIAALISIASHARA कतरा दिक् 'प्रशस्ता' शोभना ?, सुक्षेमपथेत्यर्थः, तेऽप्याहुः 'अमुई' अमुका दिक् सुक्षेमेति । एवं सर्वेषां यदा 'अनुमता' अभिरुचिता भवति, पथे(पन्था इ)त्यर्थः, तदा गमनं कर्त्तव्यम् । तत्र 'चतसृष्वपि दिक्षु' पूर्वदक्षिणपश्चिमोत्तरासु प्रत्युपेक्षकाः प्रयान्ति, अथवा चतसृणां दिशामुपद्रवादिसम्भवे तिसृषु यान्ति, तदभावे द्वयोर्दिशोर्यान्ति, तदभावेऽप्येकस्यां दिशितासु च दिक्षुव्रजन्तः कियन्तो व्रजन्त्यत आह-'सत्तग पणगं तिग जहण्णं' एकैकस्यां दिशि उत्कृष्टतः सप्त सप्त प्रयान्ति, सप्तानामभावे पञ्च पञ्च ब्रजन्ति, पञ्चानामभावे जघन्येन त्रयस्त्रयः प्रयान्तीति । अत्र च ये आभिग्रहिकास्ते प्रहेतव्याः, तेषां त्वभावे| अणभिग्गहिए वावारणा उ तत्थ उ इमे न वावारे । बालं वुड्डमगी जोगिं वसहं तहा खमगं ॥ १४०॥ ___ 'अणभिग्गहिए'त्ति यैरभिग्रहो न गृहीतस्तान् व्यापारयेद्-गमनाय चोदयेदित्यर्थः । तत्र तु बालं वृद्ध अगीतार्थ योगिनं 'वृषभं' वैयावृत्त्यकर तथा 'क्षपक' मासक्षपकादिकम् , एतान्न व्यापारयेद्गमनाय । इदानीमेतामेव गाथां भाष्यकृद् व्याख्यानयन्नाहहीलेज व खेलेज व कज्जाकजं न याणई बालो। सोवाऽणुकंपणिज्जो न दिति वा किंचि बालस्स ॥१८॥(भा०) __ बाले प्रेष्यमाणेऽयं दोषो-हियते म्लेच्छादिना क्रीडेत वा बालस्वभावत्वात् कार्याकार्य च-कर्त्तव्याकर्त्तव्यं वा न जानाति बालः, स च बालः क्षेत्रप्रत्युपेक्षणार्थ प्रहितः सन् अनुकम्पया सर्व लभते, आगत्य चाचार्याय कथयति यदुत सर्व लभ्यते, गतश्च तत्र गच्छो यावन्न किञ्चिल्लभते, चेल्लकस्यैवानुकम्पया स लाभ आसीत् , अथवा न ददाति वा किश्चिद्धालाय परिभवेनातस्तं न व्यापारयेत् । वृद्धोऽपि न प्रेषणीयो, यतस्तत्रैते दोषाः भा. ६८ ॥६४॥ Jain Education a l For Personal & Private Use Only www.janelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy