________________
SACCURA
|| चिन्तयंति-मूलयपत्तसरिसया' मूल-आद्यं यत्पर्ण निस्सारं परिपक्वप्रायं तत्तुल्या वयमत एव च परिभूतास्ततश्च ब्रजामः इत्येवं स्थविराश्चिन्तयन्ति, यदिवा 'मूलयपत्तसरिसया' मूलकपत्रतुल्याः शाकपत्रप्राया वयम् , अथ मतं स्थविरा न प्रष्टव्या एव, तत्तु न, यत आह
जुण्णमएहि विहणं जं जूहं होइ सुट्ठवि महल्लं । तं तरुणरहसपोइयमयगुम्मइअं सुहं हंतुं ॥१३६ ॥ जीर्णमृगैर्विहीनं यथं भवति सुष्ठपि महत्तयूथं तरुणरभसे-रोगे पोतितं-निमग्नं मदेन गुल्मयितं-मूढं 'सुखं हन्तुं' विनाशयितुं सुखेन तव्यापाद्यते । यस्मादेतदेवं तस्मात्सर्व एव मिलिताः सन्तः प्रष्टव्याः, कथम् ,थुइमंगलमामंतण नागच्छइ जो य पुच्छिओ न कहे । तस्सुवरि ते दोसा तम्हा मिलिएसु पुच्छेज्जा ॥१३७॥ __ स्तुतिमङ्गलं कृत्वा-प्रतिक्रमणस्यान्ते स्तुतित्रयं पठित्वा ततश्चामन्त्रयति, आकारिते च दूरस्थो यदि नागच्छति कश्चिद्यो
वा पृष्टः सन्न कथयति ततस्तस्योपरि ते दोषाः, तस्मान्मिलितेषु प्रच्छनीयमेकत्रीभूतेषु । 8 केई भणेति पुर्व पडिलेहिअ एवमेव गंतवं । तं च न जुजह वसही फेडण आगंतु पडिणीए ॥ १३८ ।
केचनाचार्या एवं ब्रुवते-प्राक् प्रत्युपेक्षिते यस्मिन् क्षेत्रे प्रागपि स्थिता आसन् तस्मिन् पुनरप्रत्युपेक्ष्य गम्यते, तच्च न युज्यते, यस्मात्तत्र कदाचित् 'वसही फेडण'त्ति सा प्राक्तनी वसतिरपनीता, आगन्तुको वा प्रत्यनीकः संजातः, अत एव दोषभयात्पूर्वदृष्टाऽपि वसतिः प्रत्युपेक्षणीया । इदं च ते प्रष्टव्याःकयरी दिसा पसत्था? अमुई सन्वेसि अणुमई गमणं। चउदिसि ति दु एगं वा सत्तग पणगंतिग जहण्णं ॥१३९॥
Jain Educationitis
For Personal & Private Use Only