SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ यवयवेन तं व्याख्यानयन्नाह - 'पेसेति जइ अणापुच्छि गणं' प्रेषयति क्षेत्रप्रत्युपेक्षकान् यदि गणमनापृच्छच तबेमे 'दोषाः' वक्ष्यमाणलक्षणाः अइरेगोवहिपडिलेहणाए कत्थवि गयति तो पुच्छे । खेत्ते पडिलेहेउं अमुगत्थ गयन्ति तं दुद्वं ॥ १३१ ॥ यदा क्षेत्रप्रत्युपेक्षकाः शेषप्रब्रजिताननापृच्छथ गतास्तदा कथं ज्ञायन्ते १, अत आह— अतिरिक्तोपधिप्रत्युपेक्षणायां सत्यां ते पृच्छन्ति - कुत्र गतास्त इत्येवं पृच्छन्ति । आचार्योऽप्याह-क्षेत्रं प्रत्युपेक्षितुममुकत्र क्षेत्रे गता इति, तेऽप्याहु:- 'तं दुई ति 'तत्' क्षेत्रं न शोभनं यतस्तत्र गच्छतां - तेजा सावय मसगा ओमऽसिवे सेह इत्थिपडिणीए । थंडिल्लअगणि उट्ठाण एवमाई भवे दोसा ॥ १३२ ॥ स्तेनाः अर्द्धपथे स्वापदानि व्याघ्रादीनि मशका वाऽतिदुष्टाः ओमं-दुर्भिक्षं 'असिवं' देवताकृत उपद्रवो यदिवा 'सेह' ति अभिनवप्रव्रजितस्य स्वजना विद्यन्ते, ते चोत्प्रव्राजयन्ति, 'इत्थि'त्ति स्त्रियो वा मोहप्रचुराः, 'पडिणीए'त्ति प्रत्यनीकोपद्रवश्च, 'थंडिल'त्ति स्थण्डिलानि वा न तत्र विद्यन्ते, 'अगणि'त्ति अग्निना वा दग्धः स देशः, 'उडाणे'त्ति 'उत्थितः ' उद्वसितः प्रदेशो वाऽपान्तराले इत्येवमादयो दोषा भवन्ति, तत्रापि प्राप्तस्यैते दोषाः पञ्चति तावसीओ सावयदुभिक्खतेणपउराई । णियगंपदाणे फेडणहरियाइ (हरिहरियणपण्णीए ॥१३३॥ स हि प्रत्यन्तदेशः म्लेच्छाद्युपद्रवोपेतः 'तापस्यः' तापसप्रब्राजिकाः ताश्च प्रचुरमोहाः संयमादुत्रंशयन्ति श्वापदभयदु|र्भिक्षभयस्तेनप्रचुराणि वा क्षेत्राणि 'नियग'त्ति अभिनवप्रत्रजितस्य निजः - स्वजनादिः स चोत्प्रव्राजयति 'पदुड' त्ति प्रद्विष्टो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy