________________
-
श्रीओष- नियुक्तिः द्रोणीया वृत्तिः
१३०
॥६२॥
भवन्ति -'थूभादी होतिऽणुवएसा' स्तूपादिगमनशीला अनुपदेशाहिण्डकाः । उक्ता आहिण्डकाः । द्वारम् । अधुना ये ते ग अनेके प्रच्छगता बिहरमाणकास्तेषामेव विधि प्रतिपादयन्नाह
त्युपेक्षकाः पुण्णमि मासकप्पे वासावासासु जयणसंकमणा । आमंतणा य भावे सुत्तत्थ न हायई जत्थ ॥ १२८ ॥IPI
नि. १२६__ 'मासकल्पे' मासावस्थाने पूर्णे सति तथा 'वासावासासुत्ति वर्षायां वासो वर्षावासः तस्मिन् वा यो वासकल्पस्तस्मिन् पूर्णे सति । पुनश्च यतनया-संक्रामणया क्षेत्रसंक्रान्तिः कर्तव्या। किं कृत्वा ?-'आमंतणा यत्ति आमन्त्रणं आचार्यः शिष्यानामन्त्रयति-पृच्छति क्षेत्रप्रत्युपेक्षकप्रेषणकाले,चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु क्षेत्रगमने वा, भावेत्ति आगतेषु क्षेत्रप्रत्युपेक्षकेषु भावं प्रतीक्षते, कस्य किं क्षेत्रं रोचते ?, तत्र सर्वेषां मतं गृहीत्वा यत्र सूत्रार्थहानिर्न भवति तत्र गमनं करिष्यत्याचार्यः॥ इदानीमेनामेव गाथां व्याख्यानयति, अत्र यदुपन्यस्तं 'जयणसंकमण'त्ति तद् व्याख्यानयन्नाह| अप्पडिलेहिअदोसा बसही भिक्खं च दुल्लह होजा । बालाइगिलाणाण व पाउग्गं अहव सज्झाओ ॥१२९॥ PI अप्रत्युपेक्षणे दोषा भवन्ति, ते चामी-'वसहित्ति कदाचिद्वसतिदुर्लभा भवेत्, तथा भिक्षा वा दुर्लभा भवेत् तथा बालादिग्लामानां प्रायोग्यं दुर्लभं भवेत् । अथवा स्वाध्यायो दुर्लभः, मांसाद्याकीर्णत्वात् तस्मात् किम् - तम्हा पुवं पडिलेहिऊण पच्छा बिहीए संकमणं । पेसेइ जइ अणापुच्छिउँ गणं तत्थिमे दोसा ॥ १३०॥ तस्मात्पूर्वमेव 'प्रत्युपेक्ष्य' निरूप्य पश्चाद् विधिना' यतनया संक्रमणं कर्त्तव्यम् । इदानीं यदुपन्यस्तं 'आमंतणा ये
SHES
॥३२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org