SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः कारणाकारणैकाकित्वं नि. ११५ १२२ ॥६ ॥ 'चक्र' धर्मचक्रं 'स्तूपो' मथुरायां 'प्रतिमा' जीवन्तस्वामिसंबन्धिनी पुरिकायां पश्यति, 'जम्मण'त्ति जन्म-यत्राहता सौरिकपुरादौ व्रजति निष्क्रमणभुवं-उज्जयन्तादिं द्रष्टुं प्रयाति ज्ञानं यत्रैवोत्पन्नं तत्प्रदेशदर्शनार्थ प्रयाति निर्वाणभूमि| दर्शनार्थ प्रयाति । संखडीप्रकरणं तदर्थ ब्रजति, 'विहारेति विहारार्थ ब्रजति, स्थानाजीणं ममात्रेति, 'आहार'त्ति यस्मिन् विषये स्वभावेनैव चाहारः शोभनस्तत्र प्रयाति । 'उवहित्ति अमुकत्र विषये उपधिः शोभनो लभ्यत इत्यतः प्रयाति 'तह दसणहाए तथा रम्यदेशदर्शनार्थ ब्रजति । एते अकारणा संजयस्स असमत्त तदुभयस्स भवे । ते चेव कारणा पुण गीयत्थविहारिणो भणिआ॥१२०॥ - एतान्यकारणानि संयतस्य, किंविशिष्टस्य ?-'असमत्ततदुभयस्य' असमाप्तसूत्रार्थोभयस्य संयतस्य भवन्ति अकारणानीति । 'ते चेवत्ति तान्येव धर्मचक्रादीनि कारणानि भवन्ति, कस्य ?-'गीयत्थविहारिणो' गीतार्थविहारिणः सूत्रार्थोभय-| निष्पन्नस्य दर्शनादिस्थिरीकरणार्थ विहरत इति । तथा चाहगीयत्थो य विहारो बिइओ गीयत्थमीसिओ भणिो। एत्तो तहअ विहारो नाणुन्नाओ जिणवरेहिं ॥१२१॥ ___गीयत्थो' गीतार्थानां 'विहारः' विहरणमुक्तम् । 'बिइतो गीयत्थमीसिओ' द्वितीयो विहारः-द्वितीयं विहरणं गीतार्थ| मिश्र-गीतार्थेन सह, इतस्तृतीयो विहारो 'नानुज्ञातो' नोक्तो जिनवरैः, किमर्थमित्यत आह संजमआय विराहण नाणे तह दंसणे चरित्ते अ।आणालोव जिणाणं कुबइ दीहं तु संसारं ॥ १२२॥ ॥६०॥ Jain Educatio n al For Personal & Private Use Only ISO nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy