________________
एवं ता कारणिओ दुइज्जइ जुत्त अप्पमाएणं । निक्कारणिअं एत्तो चइओ आहिंडिओ चेव ॥ ११५॥ 8 एवं तावत् कारणिको 'दूइज्जईविहरति, कथं विहरति ?-'जुत्तो अप्पमाएणं' अप्रमादेन युक्तः प्रयत्नपर इत्यर्थः, निष्का
रणिकः इतः अत ऊर्ध्वमुच्यते,स द्विविधः-चइओ-त्याजितःसारणावारणादिभिस्त्याजितः, आहिण्डकः-अगीतार्थः स्तूपादि दर्शनप्रवृत्तः। तत्र तावत्याजित उच्यतेजह सागरंमि मीणा संखोहं सागरस्स असहंता । निति तओ सुहकामी निग्गय मित्ता विनस्संति ॥११६॥ | यथा 'सागरे' समुद्रे 'मीनाः' मत्स्याः संक्षोभं सागरस्य असहमाना निर्गच्छन्ति ततः समुद्रात् 'सुखकामिनः' सुखाभिलाषिणो, निर्गतमात्राश्च विनश्यन्ति ॥ | एवं गच्छसमुद्दे सारणवीईहिं चोइया संता। निति तओ सुहकामी मीणा व जहा विणस्संति ॥११७॥ | एवं गच्छसमुद्रे सारणावारणा एव वीचयस्ताभिस्त्याजिताः सन्तो निर्गच्छन्ति ततो गच्छसमुद्रात्सुखाभिलाषिणो मीना |इव-मीना यथा तथा विनश्यन्ति । उक्तं त्याजितद्वारम् , इदानीमाहिण्डक उच्यते
उवएस अणुवएसा दुविहा आहिंडआ समासेणं । उवएस देसदसण अणुवएसा इमे होंति ॥ ११८॥
उपदेशहिण्डका अनुपदेशहिण्डकाश्च, एवं द्विविधा हिण्डकाः 'समासतः' सङ्केपेण । 'उवएस'त्ति उपदेशहिण्डको यो देशदर्शनार्थं सूत्रार्थोभयनिष्पन्नो 'हिण्डते' विहरति । 'अणुवदेस'त्ति अनुपदेशाहिण्डका इमे भवन्ति वक्ष्यमाणकाःचक्के थूभे पडिमा जम्मण निक्खमण नाण निवाणे । संखडि विहार आहार उवहि तह दंसणहाए ॥११९ ॥
SACROSSAURUSALMORCAMS*
in Educonmemoral
For Personal & Private Use Only
www.jainelibrary.org