SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 15 श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥५३॥ म्भवः?, अत आह, 'तेगिच्छि'त्ति 'चिकित्सकः' वैद्यः स कदाचित्तस्य साधोर्भिक्षामटतः 'धातुखोभेत्ति धातुवैषम्यं दृष्ट्वा बहिर्भिक्षाइदं चिन्तयति-यद्यस्यामवस्थायामयं साधुर्भक्षणं करोति ततः 'मरणं'ति अवश्यमेव म्रियते, स वैद्यः 'अणुकंपत्ति अनुक- विधिः भा. म्पया 'पडियरणं'ति साधोरनुमार्गेण गत्वा निरूपणं करोति, यद्ययमिदानीमेव भक्षयिष्यति ततो निवारयिष्यामि वैद्यक- 18|६० वैद्यः शास्त्रपरीक्षणं वा कृतं भवति, एवमसौ वैद्यस्तस्य साधोरनुमार्गेण गत्वा लीनस्तिष्ठति साधुरपि, भा६१-६२ इरियाइ पडिकंतो परिगुणणं संधिआ भि का गुणिआ?| अम्हं एसुवएसोधम्मकहा दुविहपडिवत्ती ॥१२॥ अन्यग्राम नयनं | ईर्यापथिकाप्रतिक्रान्तः सन् 'परिगुणणत्ति कियन्मात्रकमपि स्वाध्यायं करोति, अस्मिंश्च प्रस्तावे साधुः समधातुरेव संजातः, भा. ६३ ततश्च वैद्योऽपि तं साधुं समधातुं दृष्ट्वा इदं वक्ति-'संहिता भेका गुणिया'संहिता-चरकसुश्रुतरूपा का गुणिता?-अधीता,येन भवताऽऽगमनमात्रेणैव न भुझं। साधुरप्याह-'अम्हं एसुवएसो' अस्माकमयं सर्वज्ञोपदेशः, यदुत-स्वाध्यायं कृत्वा भुज्यत इति । 'धम्मकहा दुविहपडिवत्ती' ततश्चासौ साधुर्धर्मकथां करोति, पश्चात्तस्य वैद्यस्य 'दुविहपडिवत्तित्ति कदाचित्संयतो भवेत् कदाचिच्छावक इति । इदानीं बहिर्देवकुलादौ भुञ्जानस्य विधिरुक्तः, यदा तु पुनर्देवकुलाद्यपि सागारिकैाप्त भवति तदाऽनुकूलमार्गव्यवस्थितं स्थण्डिलं प्रति प्रयाति थंडिल्लासह चीरं निवायसंरक्खणाइ पंचेव । सेसं जा थंडिल्लं असईए अण्णगामंमि ॥ ६३ ॥ (भा०) 'थंडिल्ल'त्ति स्थण्डिले गत्वा भुड़े, 'असतित्ति अथ स्थण्डिलं नास्ति क्षुधा च पीड्यते ततोऽस्थण्डिल एव 'चीर'न्ति चीरमास्तीर्य पादयोरधस्ततश्च भुते, किमर्थ पुनस्तच्चीरमास्तीर्यते ? अत आह-निपातसंरक्षणाय' परिशाटिनिपातसंरक्षणार्थ, 12 स्ततश्च भुढे, असतित्ति अब ससं जा थंडिल्ला Jain Education For Personal & Private Use Only netbrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy