SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ * A USISUSTUSAS यदि तावहरे सागारिकास्ततः स साधुः 'थोवं भुंजति' स्तोकं भुड़े, बहुभक्तं 'विगिचति' त्यजति गर्तादौ-अल्पसागा| रिकं करोति धूलिना वा आच्छादयति, अथाभ्यास एव सागारिकास्ततः 'थोवं भुंज'त्यन्यथा व्याख्यायते-स्तोकं भुङ्क्ते यावन्मात्रं मुखस्यान्तस्तिष्ठति तावन्मात्रमेव भुङ्क्ते, शेष परित्यजतीतिप्राग्वत् , 'पउमपत्तत्ति पद्मपत्रसदृशं निर्लेपनं पात्रे करोति 'परिगुणणत्ति स्वाध्यायं कुर्वस्तिष्ठतीति । एवं च व्यवस्थितस्य साधोस्ते सागारिकाः प्राप्ताः, ते च प्राप्ताः सन्त इदं पृच्छन्ति'कहिं भिक्खंति क्व त्वया भिक्षा कृतेति । तत्र 'दिठ्ठमदिहे विभासा उ' दृष्टेऽदृष्टे च 'विभाषा' विकल्पना कार्या, यदि दृष्टो भिक्षामटन तत इदं वक्ति-तत्रैव श्रावकादिगृहे भक्षयित्वा इहागत इति । अथ न दृष्टो भिक्षामटंस्ततःअहिले किवेला तेसि निबंधमि दायणे खिंसा । ओहामिओ उ बडुओ वणो अपहाविओ तहि ॥६॥ अदृष्टे सतीदं वक्तव्यं-किं वेला वर्तते भिक्षाटनस्य ?, अथैवमप्युक्तानां पत्रकदर्शने निर्बन्धः ततो 'दाणत्ति दर्शयति पत्रक, दृष्टे च पत्रके सति 'खिंसति' ते सागारिकास्तं बटुकं जुगुप्सन्ते-धिक् त्वामसमीक्षितभाषिणमिति। ततः किं जातम् ?'ओहामिओ उ बडुओ' अपभ्राजितो बटुकस्तिरस्कृत इत्यर्थः। वर्णश्च-यशः प्रख्यापितं तत्रेति-तस्मिन् भोजनविधौ । 'सुण्ण' इत्ययमवयवो व्याख्यातः, इदानीं 'बहिं सागार'त्ति अमुमवयवं व्याख्यानयन्नाह,सुण्णघरासइ बाहिं देवकुलाईसु होइ जयणा उ।तेगिच्छिधाउखोभो मरणं अणुकंपपडिअरणं॥६१॥(भा०) शून्यगृहस्यासति-अभावे 'बाहिं देवकुलाईसु होति जयणा उ' ततो बहिर्देवकुलादौ ब्रजति, तत्रापि देवकुलादौ वनगह्वरादौ इयमेव यतना कर्तव्या 'बाहिं संसद्द लट्ठीए दारघट्टण' इत्येवमादि सर्व कर्त्तव्यम् । अथ कथं बहिः सागारिकस Jain Education Lonal For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy