SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ग्रामेप्रवे. श:भा.५२ श्रीओघ-13 अथ कदाचिच्छावको न कथयति तदा डिम्भरूपाणि पृच्छति, तानि ह्यज्ञत्वाद्यथाव्यवस्थितं कथयन्ति । किं पृच्छति, नियुक्तिः 'कस्सठ्ठा आरंभों' कस्य निमित्तमयमारम्भः ?, इत्येवं साधुना पृष्टे सति डिम्भरूपाण्यपि कथयन्ति-'तुझेसो'त्ति त्वदर्थद्रोणीया मयमारम्भः, यतः 'पाहुण'त्ति प्राघूर्णका यूयमिति, अथवा 'पाहुण'त्ति प्राघूर्णकानामर्थेऽयमारम्भो न तव, एवं 'डिंभ'त्ति वृत्तिः अर्भकरूपाणि कथयन्ति । अथ तत्रार्भकरूपाणि न सन्ति यानि पृच्छयन्ते ततः स्वयमेव केनचिट्याजेन रसवती यतो याति, एतदेवाह॥५१॥ रसवइपविसण पासण मिअममिअमुवक्खडे तहागहणं । पज्जत्ते तत्थेव उ उभएगयरे य ओयविए ॥५४॥ (भा०) | रसवती-सूपकारशाला तस्यां प्रवेशनं करोति, प्रविष्टश्च पश्यत्ता-दर्शनं करोति, तत्र च 'मितममितं उवक्खडे'त्ति कदाचिन्मितमुपस्क्रियते स्वल्पं, कदाचिदमितं उपस्क्रियते बहु,'तहा गहणं ति तत्र यदि मितं राद्धं ततः स्वल्पं गृह्णाति, अथ प्रचुरं राद्धं ततस्तदनुरूपमेव गृह्णाति । तत्र नियुक्तिगाथायाः संबन्धि पूर्वार्द्ध व्याख्यातं, कतमत् ? "उग्गमदोसाईणं कहणं उप्पायणेसणाणं च" इति, इदानीं मूलनियुक्तिकारगाथायां तस्यामेव यदुपन्यस्तं “तत्थ उ"त्ति तव्याख्यानयन्नाह, 'पज्जत्ते तत्थेव उ' यदि पर्याप्तं भक्तं लब्धं ततस्तस्मिन्नेव गृहे भुङ्ग इति । 'उभएगयरे च ओयविए'त्ति उभयं श्रावकः |श्राविका च 'ओयविअं' खेदज्ञं उभयं यदि भवति 'एगतरं च ओयवि' अल्पसागारिक:-श्रावक इत्यर्थः, श्राविका वा ओयविआ-अल्पसागारिकेत्यर्थः, ततो भुङ्ग इति। तत्थ उ'त्ति अयमवयवो व्याख्यातः, इदानीं 'नत्थित्ति अवयवो व्याख्यायतेअसइ अपज्जत्ते वा सुण्णघराईण बाहि संसद्दे। लट्ठीइ दारघट्टण पविसण उस्सग्ग आसत्थे ॥५५॥ (भा०)। SAUSAISOSASSASSASSAS Jain Education a l For Personal & Private Use Only IRaigelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy