________________
विपुला च-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्र स तथा तं, 'चउरंतमहतंति चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं च-महायामम् , 'अणवदग्गंति अनवदग्रम्-अनन्तमित्यर्थः, 'रुदंति विस्तीर्ण, संसारसागरमिति व्यक्तं, 'भीमदरिसणिजति भीमो दृश्यत इति भीमदर्शनीयस्तं, 'तरंति' लयन्ति, संयमपोतेनेति योगः, किम्भूतेन ?-धीईधणियनिप्पकंपेण' धृतिरजुबन्धनेन धनिकम्-अत्यर्थ निष्पकम्पः-अविचलो यः स मध्यपदलोपाद्धृतिधनिकनिष्प्रकम्पस्तेन त्वरितचपलम्अतित्वरितं यथा भवतीत्येवं तरन्ति, 'संवरवेरग्गतुंगकूवयसुसंपउत्तेणं' संवरः-प्राणातिपातादिविरतिरूपो वैराग्यं-कषाय| निग्रहः एतल्लक्षणो यस्तुङ्गः-उच्चः कूपकः-स्तम्भविशेषस्तेन सुष्ठ सम्प्रयुक्तो यः स तथा तेन, 'गाणसियविमलमूसिएणं'ति ज्ञानमेव सितः-सितपटः स विमल उच्छूितो यत्र स तथा तेन, मकारश्चेह प्राकृतशैलीप्रभवः 'सम्मत्तविसुद्धलद्धणिज्जामएणं' सम्यक्त्वरूपो विशुद्धो-निर्दोपो लब्धः-अवाप्तो निर्यामकः-कर्णधारो यत्र स तथा तेन, धीरा-अक्षोभाः संयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्थज्झाणतववायपणोल्लियपहाविएणं' प्रशस्तध्यान-धर्मादि तद्रूपं यत्तपः स एव वातो-वायुस्तेन यत् प्रणोदितं-प्रेरणं तेन प्रधावितो-वेगेन चलितो यः स तथा तेन, संयमपोतेनेति प्रकृतम् , 'उज्जमववसायग्गहियणिजरणजयणउवओगणाणदंसणविसुद्धवयभंडभरिअसारा' उद्यमः-अनालस्य व्यवसायो-वस्तुनिर्णयः सद्यापारो वा ताभ्यां मूलकल्पाभ्यां यद्गृहीतं-क्रीतं निर्जरणयतनोपयोगज्ञानदर्शनविशुद्धव्रतरूपं भाण्डं क्रयाणंक तस्य भरितःसंयमपोतभरणेन पिण्डितः सारो यैस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तत्र निर्जरणं-तपः यतना-बहुदोषत्यागे-3|| |नाल्पदोषाश्रयणम् उपयोगः-सावधानता ज्ञानदर्शनाभ्यां विशुद्धानि ब्रतानि, अथवा ज्ञानदर्शने च विशुद्धव्रतानि चेति ||
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org