SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ औपपा तिकम् ॥४७॥ तरंति धीईधणिअनिप्पकंपेण तुरियचवलं संवरवेरग्गतुंगकूवयसुसंपउत्तेणं णाणसितविमलमूसिएणं सम्मत्त-18|| श्रमणव० विसुद्धलद्धणिज्जामएणं धीरा संजमपोएण सीलकलिआ पसत्यज्झाणतववायपणोल्लिअपहाविएणं उन्जमव- वसायग्गहियणिजरणजयणउवओगणाणदंसणविसुद्धवयभंडभरिअसारा जिणवरवयणोवदिमागणं अक.| सू०२१ डिलेण सिद्धिमहापट्टणाभिमुहा समणवरसत्थवाहा सुसुइसुसंभाससुपण्हसासा गामे गामे एगरायं| णगरे णगरे पंचरायं दूइज्जन्ता जिइंदिया णिन्भया गयभया सचित्ताचित्तमीसिएसु व्वेसु विरागयं गया| संजया विरया मुत्ता लहुआ णिरवकंखा साहू णिहुआ चरंति धम्मं ॥ (सू० २१)॥ ___ 'अण्णाणभमंतमच्छपरिहत्थअणिहुतिंदियमहामगरतुरियचरियखोखुब्भमाणनच्चतचवलचंचलचलंतघुम्मंतजलसमूह' अ| ज्ञानान्येव भ्रमन्तो मत्स्याः परिहत्थत्ति-दक्षा यत्र स तथा, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चरितानि-चेष्टितानि तैः खोखुन्भमाणत्ति-भृशं क्षुभ्यमाणो नृत्यन्निव नृत्यन् चपलानां मध्ये चञ्चलश्च, अस्थिरत्वेन चलँश्च स्थानान्तरगमनेन घूर्णश्च-भ्राम्यन् जलसमूहो-जलसङ्घातोऽन्यत्र जडसमूहो ४ यत्र स तथा, ततः कर्मधारयस्ततस्तम् , 'अरइभयविसायसोगमिच्छत्तसेलसंकर्ड' अरतिभयविषादशोकमिथ्यात्वानि प्रती तानि तान्येव शैलास्तैः सङ्कटो यः स तथा तम् , 'अणाइसंताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं' अनादिसन्तानम्-अना- ॥४७॥ | दिप्रवाहं यत् कर्मबन्धनं तच्च क्लेशाश्च-रागादयस्तल्लक्षणं यञ्चिक्खिल्लं-कर्दमस्तेन सुष्टु दुस्तारो यः स तथा तम् , 'अमरन-2 हारतिरियनिरयगइगमणकुडिलपरिवत्तविउलवेलं' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-वक्रपरिवर्तना| Jain de For Personal & Private Use Only www.janelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy