________________
नादिधर्मवतां जलविशेषसमुदायतोक्तेति न पुनरुक्तत्वमिति, 'पइभयंति व्यक्त, 'अपरिमिअमहेच्छकलुसमइवाउवेगउद्धम्ममाणदगरयरयंधआरवरफेणपउरआसापिवासधवलं' अपरिमिता-अपरिमाणा या महेच्छा-बृहदभिलाषा लोकास्तेषां कलुषा-मलिना या मतिः सैव वायुवेगेन उडुम्ममाणं उडुबमाणं वा-उत्पाद्यमानं यदुदकरजः-उदकरेणुसमूहस्तस्य रयो| वेगस्तेनान्धकारो यः स तथा, वरफेनेनेव प्रचुराशापिपासाभिस्तत्र प्रचुरा-बह्वय आशाः-अप्राप्तार्थानां प्राप्तिसम्भावनाः पिपासास्तु-तेषामेवाकांक्षा अतस्ताभिर्धवल इव धवलो यः स तथा, ततः कर्मधारयः, अतस्तं, 'मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपाणियपमायचंडबहुदुहसावयसमाहउद्धायमाणपन्भारपोरकंदियमहारवरवंतभेरवरवं' मोहरूपे महावर्ते भोगरूपं भ्राम्यत्-मण्डलेन भ्रमद्गुप्यत्-व्याकुलीभवदुच्छलस्-उत्पतत् प्रत्यवनिपतच्च-अधःपतत् पानीयं-जलं | यत्र स तथा, प्रमादा-मद्यादयस्त एव चण्डबहुदुष्टश्वापदाः-रौद्रभूरिक्षुद्रव्यालास्तैर्ये समाहताः-प्रहता उद्धावन्तश्च-उत्तिष्ठन्तो वा विविधं चेष्टमाना समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयस्तेषां प्राग्भारः पूरो वा समूहो यत्र स तथा, तथा घोरो यः ऋन्दितमहारवः स एव रवन्-प्रतिशब्दकरणतः शब्दायमानो भैरवरवो-भीमघोषो यत्र स तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तम्।
अण्णाणभमंतमच्छपरिहत्थअणिहतिंदियमहामगरतुरिअचरिअखोखुब्भमाणनचंतचवलचंचलचलंतघुम्भ४ तजलसमूहं अरतिभयविसायसोगमिच्छत्तसेलसंकडं अणाइसंताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं अम
रनरतिरियनिरयगइगमणकुडिलपरिवत्तविउलवेलं चउरंतमहंतमणवदग्गं रुई संसारसागरं भीमदरिसणिज्ज
SA ARRAYSA BARRA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org