________________
औपपा
तिकम्
॥४८॥
समासः, व्रतानि च-महाव्रतानि, पाठान्तरेण 'णाणदंसणचरित्तविसुद्धवरभंडभरियसार'त्ति तत्र ज्ञानदर्शनारिवार
श्रमणवृ० विशुद्धवरभाण्डं तेन भरितः सारो यैस्ते तथा, 'जिणवरवयणोवदिछमग्गेणं अकुडिलेण सिद्धिमहापट्टणाभिमहा समणवरसत्थवाह'त्ति व्यक्तं, 'सुसुइसुसंभाससुपण्हसास'त्ति सुश्रुतयः-सम्यक्श्रुतग्रन्थाः सत्सिद्धान्ता वा सुशुचयो वा सखः।
सू०२१ सम्भाषो येषां सुखेन वा सम्भाष्यन्त इति सुसम्भाषाः शोभनाः प्रश्नाः येषां सुखेन वा प्रश्यन्ते ये ते सप्रश्नाः शोभना। आशाः-वाञ्छा येषां ते स्वाशाः अथवा सुखेन प्रश्न्यन्ते शास्यन्ते च-शिक्ष्यन्ते ये ते सुप्रश्नशास्याः शोभनानि वा| प्रश्नशस्यानि-पृच्छाधान्यानि येषां ते तथा अथवा सुप्रश्नाः शस्याश्च-प्रशंसनीयाः, ततः कर्मधारय इति, 'दुइजन्त'त्ति | द्रवन्तो-वसन्तः, अनेकार्थत्वाद्धातूनां, 'णिब्भय'त्ति भयमोहनीयोदयनिषेधात् 'गयभय'त्ति उदयविफलताकरणात् 'संजयत्ति संयमवन्तः, कुत इत्याह-विरय'त्ति यतो निवृत्ताः हिंसादिभ्यः, तपसि वा विशेषेण रताः विरताः, विरया
वा-निरौत्सुक्याः विरजसो वा-अपापाः, 'संचयाओ विरय'त्ति क्वचिद् दृश्यते, तत्र सन्निधेर्निवृत्ता इत्यर्थः, 'मुत्त'त्ति ॐ मुक्ताः ग्रन्थेन 'लहुत्ति लघुका स्वल्पोपधित्वात् "णिरवकंख'त्ति अप्राप्तार्थाकाङ्क्षावियुक्ताः 'साहू' मोक्षसाधनात् 'णिहुआ' प्रशान्तवृत्तयः 'चरंति धम्मति व्यक्तम् । अत्र साधुवर्णके जितेन्द्रियत्वादीनि विशेषणानि बहुशोऽधीतानि, तानिए च गमान्तरतया निरवद्यानि, यत् पुनरत्रैव गमे पुनरुक्तमवभासते तत् स्तवत्वान्न दुष्टं, यदाह-"सज्झायझाणतवओसहेसु
॥४८॥ उवएसथुइपयाणेसुं । संतगुणकित्तणासु य न हुंति पुनरुत्तदोसा उ ॥१॥" ॥२१॥
१ खाध्यायध्यानतप्रऔषधेषु उपदेशस्तुतिप्रदानेषु । सद्गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org