________________
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतिअं पाउन्भवित्था कालमहाणीलसरिसणीलगुलिअगवलअयसिकुसुमप्पगासा विअसिअसयवत्तमिव पत्तलनिम्मलईसिंसि | तरत्ततंबणयणा गरुलायत उज्जुतुंगणासा उअचिअसिलवालबिंबफलसण्णिभाहरोट्ठा पंडुरससिसकलविमलणिम्मल संखगोक्खीरफेणद्गरयमुणालियाधवल दंत सेढी हुपवहणिर्द्धतधोयतत्ततवणिज्जरत्ततलतालुजीहा अंजणघणकसिणरुयगरमणिज्जणिद्ध केसा वामेगकुंडलधरा अद्दचंदणाणुलित्तगत्ता ।
सुरवर्णके किमपि लिख्यते - 'कालमहाणीलसरिसणीलगुलि अगवलअयसिकुसुमप्पगासा' कालो यो महानीलो-मणिविशेषस्तेन सदृशा वर्णतो ये ते तथा, नीलो-मणिविशेषः गुलिका-नीलिका गवलं - माहिषं शृङ्गम् अतसीकुसुमं - धान्यविशेषपुष्पं एतेषामिव प्रकाशो- दीप्तिर्येषां ते तथा, ततः कर्मधारयः, कालवर्णा इत्यर्थः, 'विअसिअसयवत्तमिवे 'ति व्यक्तं, 'पत्तलणिम्मलईसीसियरत्ततंबणयणा' पत्तलानि - पक्ष्मवन्ति निर्मलानि - विमलानि ईषत् सितरक्तानि क्वचिद्देशे मना | श्वेतानि क्वचिच्च मनाग्रक्तानीत्यर्थः क्वचिच्च ताम्राणि - अरुणानि नयनानि येषां ते तथा, शतपत्रसाधर्म्य च व्यक्तमेव, | 'गरुले' त्यादिविशेषणचतुष्टयं महावीरवर्णकवन्नेयम् ' अंघणघणकसिणरुयगरमणिजाणिद्धकेसा' अञ्जनघनौ- प्रतीतौ कृष्णः - | कालः रुचको - मणिविशेषस्तद्वद्रमणीयाः स्निग्धाश्च केशा येषां ते तथा, 'वामेगकुंडलधरा' वामे कर्णे एकमेव कुण्डलं धारयन्ति ये ते तथा, दक्षिणे त्वाभरणान्तरधारिण इति सामर्थ्यगम्यम्, आर्द्रचन्दनानुलिप्तगात्रा इति व्यक्तम् । ईसिंसिलिंधपुप्फप्पगासाईं सुहुमाई असकिलिट्ठाई वत्थाई पवरपरिहिया वयं च पढमं समतिकता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org