SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ औपपा असुराग तिकम् सू०२२ ॥४९॥ बितिअंच वयं असंपत्ता भद्दे जोव्वणे वद्यमाणा तलभंगयतुडिअपवरभूसणनिम्मलमणिरयणमंडिअभुआ दसमुद्दामंडिअग्गहत्था चूलामणिचिंधगया सुरूवा महिड्डिआ महज्जुतिआ महबला महायसा महासोक्खा महाणभागा हारविराइतवच्छा कडगतुडिअर्थभिअभुआ अंगयकुंडलमट्ठगंडतलकण्णपीढधारी विचित-|| वत्थाभरणा विचित्तमालामउलिमउडा कल्लाणकयपवरवत्थपरिहिया कल्लाणकयपवरमल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा। ईसिसिलिंधपुप्फप्पगासाई' इति मनाक् सिलिन्ध्रकुसुमप्रभाणि, ईषत्सितानीत्यर्थः, सिलिन्ध्र-भूमिस्फोटकच्छत्रकम् | | 'असुरेसु होति रत्तंति मतान्तरम् , 'असंकिलिट्ठाईति निर्दूषणानि 'सुहुमाइंति श्लक्ष्णानि 'वस्थाईति वसनानि 'पवरपरिहिया' प्रवराश्च ते परिहिताश्च-निवसिता इति समासः, 'वयं च' इत्यादि सूत्र, तत्र त्रीणि वयांसि भवन्ति, यदाह'आषोडशाद्भवेद्बालो, यावत् क्षीरान्नवर्तकः । मध्यमः सप्ततिं यावत् , परतो वृद्ध उच्यते ॥१॥" आद्यस्य वयसोऽतिक्रमे द्वितीयस्य सर्वथैवाप्राप्तौ भद्रं यौवनं भवत्येवेति भद्रे यौवने इत्युक्तं, 'तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडिअभुआ' तलभङ्गकानि-बाह्वाभरणानि त्रुटिकाश्च-बाहुरक्षिकास्ता एव वरभूषणानि तैर्निमलमणिरत्नैश्च मण्डिता भुजा येषां ते तथा, 'चूलामणिचिंधगया' चूडामणिलक्षणं चिह्न प्राप्ताः, श्रूयन्ते चासुरादीनां चूडामण्यादीनि चिह्नानि, यदाह"चूडामणिफणिवजे गरुडे घड अस्स वद्धमाणे य । मयरे सीहे हत्थी असुराईणं मुणसु चिंधे ॥१॥” 'महिड्डिअत्ति १ चूडामणिः फणी वजं गरुडः घटः अश्वो वर्द्धमानश्च । मकरः सिंहो हस्ती असुरादीनां मुण चिहानि ॥१॥ ॥४९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy