________________
औपपातिकम्
॥४५॥
मोहणीयकम्मविउस्सग्गे आऊअकम्मविउस्सग्गे णामकम्मविउस्सग्गे गोअकम्मविउस्सग्गे अंतरायकम्म- श्रमणवृ. |विउस्सग्गे, से तं कम्मविउस्सग्गे, से तं भावविउस्सग्गे ॥ (सू०२०)॥ ___ 'संसारविउस्सग्गे'त्ति नरकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः 'कम्मविउस्सग्गे'त्ति ज्ञानावरणादिकर्मबन्ध| हेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः ॥२०॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अणगारा भगवंतो अप्पेगईआ आयारधरा जाव विवागसुअधरा तत्थ तत्थ तहिं तहिं देसे देसे गच्छागञ्छि गुम्मागुम्मि फड्डाफडिं अप्पेगइआ3|| वायंति अप्पेगइआ पडिपुच्छंति अप्पेगइया परियति अप्पेगइया अणुप्पेहंति अप्पेगइआ अक्खेवणीओ विक्खेवणीओ संवेअणीओ णिब्वेअणीओ चउब्विहाओ कहाओ कहंति अप्पेगइया उजाणू अहोसिरा झाणकोहोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति । । 'अप्पेगइया आयारधरे' त्यादि प्रतीतं, क्वचिद् दृश्यते 'तत्थ तत्थ'त्ति उद्यानादौ 'तहिं तहिति तदंशोक्तमेवाह देशे
देशे-अवग्रहभागे, वीप्साकरणं चाधारबाहुल्येन साधुवाहुल्यप्रतिपादनार्थ, 'गच्छागच्छि'ति एकाचार्यपरिवारो गच्छः गच्छेन | गच्छेन च भूत्वा गच्छागच्छि वाचयन्तीति योगः, दण्डादण्ड्यादिवच्छब्दसिद्धिः, एवं 'गुम्मागुम्मि फड्डाफड्डुि च' नवरं
॥४५॥ गुल्म-गच्छेकदेशः उपाध्यायाधिष्ठितः फडकं-लधुतरो गच्छदेश एव गणावच्छेदकाधिष्ठित इति । अथ प्रकृतवाचना 'वायति'त्ति सूत्रवाचनां ददति 'पडिपुच्छंति त्ति सूत्रार्थों पृच्छन्ति 'परियदृति'त्ति परिवर्तयन्ति तावेव, 'अणुप्पेहंति'त्ति |
dan Education International
For Personal & Private Use Only
www.janelibrary.org