________________
|'विउसग्गे'त्ति व्युत्सर्गो-निःसङ्गतया देहोपधित्यागः 'अबहेत्ति' देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं
'असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य-मूढताया निषेधोऽसम्मोहः, 'अवायाणुप्पेह'त्ति * अपायाना-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा 'असुभाणुप्पेह'त्ति संसाराशुभत्वानु-4 चिन्तनम् 'अणंतवत्तियाणुप्पेह'त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं 'विपरिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति ।
से किं तं विउस्सग्गे १, २ दुविहे पण्णत्ते, तंजहा-दवविउस्सग्गे भावविउस्सग्गे अ। से किं तं व्ववि|४|| उस्सग्गे ?, २ चउविहे पण्णत्ते, तंजहा-सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपाणविउ-18
स्सग्गे, से तं व्वविउस्सग्गे, से किं तं भावविउस्सग्गे?, २ तिविहे पण्णत्ते, तंजहा-कसायविउस्सग्गे संसा| रविउस्सग्गे कम्मविउस्सग्गे, से किं तं कसायविउस्सग्गे ?.२ चउब्विहे पण्णत्ते, तंजहा-कोहकसायविउ. |स्सग्गे माणकसायविउस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे, से तं कसायविउस्सग्गे, से किं |तं संसारविउस्सग्गे, २ चउविहे पण्णत्ते, तंजहा-णेरइअसंसारविउस्सग्गे तिरियसंसारविउस्सग्गे मणु* असंसारविउस्सग्गे देवसंसारविउस्सग्गे, से तं संसारविउस्सग्गे, से किं तं कम्मविउस्सग्गे ?, २ अट्टविहे |पण्णत्ते, तंजहा-णाणावरणिजकम्मविउस्सग्गे दरिसणावरणिजकम्मविउस्सग्गे वेअणीअकम्मविउस्सग्गे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org