SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥४४॥ सुक्कज्झाणे चउविहे चउप्पडोआरे पण्णत्ते, तंजहा-पुहुत्तवियक्के सविआरी १ एगत्तवियक अविआरी | सुहमकिरिए अप्पडिवाई ३ समुच्छिन्नकिरिए अणियही, ४, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णता. तंजहा-विवेगे विउसग्गे अव्वहे असम्मोहे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तंजहा-खंती मुत्ती अजवे मद्दवे, सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तंजहा-अवायाणुप्पेहा असुभाणुप्पेहा अणंतवित्तिआणुप्पेहा विप्परिणामाणुप्पेहा, से तं झाणे ॥ _ 'पुहुत्तविय के सविआरी'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुता लम्बनो नानानयानुसरणलक्षणो यत्र तत् पृथक्त्ववितर्क, तथा विचार:-अर्थाव्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां || चान्यस्मादन्यतरस्मिन् विचरणं सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन समासान्तः, तथा 'एगत्तविय के अवि-||8| आरी'त्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थः, वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति, 'सुहुमकिरिए अप्पडिवाइ'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाड्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत् सूक्ष्मक्रियम् , अप्रतिपाति-अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद , एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति, 'समुच्छिन्नकिरिए अणियट्टी'त्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अनिवर्ति-अव्यावर्तनस्वभावमिति । विवेगे'त्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्ध्या पृथक्करणं विवेकः, शा ॥४४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy