SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अनुप्रेक्षन्ते ताव चिन्तयन्ति । अक्खेवणीओ'त्ति आक्षिप्यते-मोहात्तत्त्वं प्रत्याकृष्यते श्रोता यकाभिरित्याक्षेपण्यः विक्खेवणीओ'त्ति विक्षिप्यते-कुमार्गविमुखो विधीयते श्रोता यकाभिस्ता विक्षेपण्यः 'संवेयणीओ'त्ति संवेज्यते-मोक्षसुखाभिलापो विधीयते श्रोता यकाभिस्ता संवेजन्यः 'निवेयणीओ'त्ति निर्वेद्यते संसारनिर्विण्णो विधीयते श्रोता यकाभिस्ता निर्चेदिन्यः, तथा 'उडेजाणू अहोसिर'त्ति शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासनाः सन्तोऽपदिश्यन्ते-ऊर्ध्व जानुनी येषां ते ऊर्ध्वजानवः, अधःशिरसो-अधोमुखा, नोर्ध्व तिर्यग्वा क्षिप्तदृष्टय इत्यर्थः, 'झाणकोहोवगय'त्ति ध्यानरूपो यः कोष्ठस्तमुपागता ये ते तथा, ध्यानकोष्ठप्रवेशनेन संवृतेन्द्रियमनोवृत्तिधान्या इत्यर्थः, संयमेन तपसाऽऽत्मानं भावयन्तो विहरन्तीति । • संसारभउविग्गा भीआ जम्मणजरमरणकरणगंभीरतक्खपक्खुभिअपउरसलिलं संजोगविओगवीचीचिंतापसंगपसरिअवहबंधमहल्लविउलकल्लोलकलुणविलविअलोभकलकलंतबोलबहुलं अवमाणणफेणतिव्वखिसणपुलंपुलप्पभूअरोगवेअणपरिभवविणिवायफरुसधरिसणासमावडिअकढिणकम्मपत्थरतरंगरंगंतनिच्चमच्चुभयतोअपढे कसायपायालसंकुलं भवसयसहस्सकलुसजलसंचयं पतिभयं अपरिमिअमहिच्छकलुसमतिवाउवेगउद्धम्ममाणदगरयरयंधआरवरफेणपउरआसापिवासघवलं मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपाणियपमायचंडबहुदुट्ठसावयसमाहउद्यायमाणपन्भारपोरकंदियमहारवरवंतभेरवरवं । प्रकारान्तरेण स एवोच्यते-'संसारभउविग्ग'त्ति प्रतीतं 'जमणजरमरणकरणगंभीरदुक्खपक्खुब्भियपउरसलिलं' जन्म Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy