SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आन्तर सू० २० का स्थविरो जन्मादिभिः, साधर्मिकः साधु साध्वी वा, कुलं गच्छसमुदायः, गणः कुलानां समुदायः, सङ्को गणसमुदायः तिकम इति । 'अमणुण्णसंपओगसंपउत्तेत्ति अमनोज्ञ:-अनिष्टो यःशब्दादिस्तस्य यःसम्प्रयोगो-योगस्तेन सम्प्रयुक्तो यः स तथा, तथाविधः सन् 'तस्स'त्ति तस्य-अमनोज्ञस्य शब्दादेर्विप्रयोगस्मृतिसमन्वागतश्चापि भवति-वियोगचिन्तानुगतः स्यात, ॥४३॥ DIL वाऽपीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्तध्यानं स्यादिति शेषः, धौधर्मिणोरभेदादिति । तथा 'मणुण्णसंपओगसंलि पउत्तेत्ति व्यक्तं, नवरं मनोज्ञं-धनादि 'तस्स'त्ति मनोज्ञस्य धनादेः 'अविप्पओगस्तइसमण्णागए आवि भवई'त्ति व्यक्तं. नवरम्-आर्तध्यानमसावुच्यत इति वाक्यशेषः, तथा 'आयंकसंपओगसंपउत्तेत्ति व्यक्तं, नवरमातङ्को-रोगः 'तस्स'त्ति | तस्यातङ्कस्य 'विप्पओगसइसमण्णागए'त्ति व्यक्तं, वाक्यशेषः पूर्ववत् । तथा 'परिजुसियकामभोगसंपओगसंपउत्तेत्ति | व्यक्तं, नवरं परिजुसियत्ति-'जुषी प्रीतिसेवनयो रितिवचनात् सेवितः प्रीतो वा यः कामभोगः-शब्दादिभोगो मदनसेवा वा 'तस्स'त्ति तस्य कामभोगस्य 'अविप्पओगस्सइसमण्णागए'त्ति प्राग्वत् । | अहस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-कंदणया सोअणया तिप्पणया विलवणया। रुद्दज्झाणे चउविहे पणत्ते, तंजहा-हिंसाणुबंधी मोसाणुबंधी तेणाणुबंधी सारक्खणाणुबंधी, रुद्दस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-उसण्णदोसे बहुदोसे अण्णाणदोसे आमरणंतदोसे । धम्मज्झाणे चउविहे चउप्पडोयारे पण्णत्ते, तंजहा-आणाविजए अवायविजए विवागविजए संठाणविजए, धम्मस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा-आणारुई णिसग्गरुई उवएसई सुत्तरुई, धम्मस्स णं झाणस्स चत्तारि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy