________________
गजुंजणय'त्ति सर्वेन्द्रियाणां काययोगस्य च योजन-प्रयोजनं व्यापारणं सर्वेन्द्रियकाययोगयोजनतेति 'अब्भासवत्तियत्ति ॐ अभ्यासवृत्तिता-समीपवर्तित्वं 'परच्छंदाणुवत्तिय'त्ति पराभिप्रायानुवर्तनं 'कजहे'ति कार्यहेतोः-ज्ञानादिनिमित्तं भक्ता| दिदानमिति गम्यं, 'कयपडिकिरिय'त्ति अध्यापितोऽहमनेनेतिबुद्ध्या भक्तादिदानमिति 'अत्तगवेसणय'त्ति आर्तस्य
दुःखितस्य वार्तान्वेषणं 'देसकालण्णुय'त्ति प्रस्तावज्ञता-अवसरोचितार्थसम्पादनमित्यर्थः 'सवत्थेसु अपडिलोमय'त्ति | सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति । | से किं तं वेआवच्चे ?, २ दसविहे पण्णत्ते, तंजहा-आयरियवेआवचे उवज्झायवेआवचे सेहवेआवचे | गिलाणवेआवच्चे तवस्सिवेआवच्चे थेरवेआवच्चे साहम्मिअवेआवच्चे कुलवेआवच्चे गणवेआवच्चे संघवेआवच्चे, से तं वेआवच्चे । से किं तं सज्झाए ?, २ पंचविहे पण्णत्ते, तंजहा-वायणा पडिपुच्छणा परिअदृणा अणुप्पेहा धम्मकहा, से तं सज्झाए । से किं तं झाणे १, २ चउविहे पण्णत्ते, तंजहा-अज्झाणे रुद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे, अदृज्झाणे चउविहे पण्णत्ते, तंजहा-अमणुण्णसंपओगसंपत्ते तस्स विप्पओगस्सतिसमण्णागए आवि भवइ, मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमण्णागए आवि भवइ, आयंकसंपओग|संपउत्ते तस्स विप्पओगस्सतिसमण्णागए आवि भवइ, परिजूसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमण्णागए आवि भवइ। 'वेआवच्चेत्ति वैयावृत्त्य-भक्तपानादिभिरुपष्टम्भः 'सेह'त्ति अभिनवप्रव्रजितः तपस्वी-अष्टमादिक्षपकः 'थेर'त्ति
ACANCHAKAKANSARKA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org