________________
आन्तर०
औपपातिकम् ॥४२॥
२०
'किरियाण'ति क्रियावादिनां 'संभोइयस्स'त्ति एकसमाचारिकताया इति । मनोविनये लिख्यते-'जे अ मणेत्ति यत्पु|| नर्मन:-चित्तमसंयतानामिति गम्यते, 'सावजे'त्ति सहावद्येन-गर्हितकर्मणा हिंसादिना वर्तत इति सावद्यम्, एतदेव प्रपञ्च्यते-'सकिरिय'त्ति कायिक्यादिक्रियोपेतं, 'सककसे त्ति सकार्कश्यं कर्कशभावोपेतं, 'कडुए'त्ति परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः, 'निहरे'त्ति निष्ठुरं-मार्दवाननुगतं, 'फरुसे'त्ति स्नेहाननुगतं, 'अण्हयकरे'त्ति आश्रवकरम्-अशुभकर्माश्रवकारि, कुत इत्याह-'छेयकरे'त्ति हस्तादिच्छेदनकारि, 'भेयकरें'त्ति नासिकादीनां भेदनकारि, 'परितावणकरे'त्ति प्राणिनामुपतापहेतुः, 'उद्दवणकरे'त्ति मरणान्तिकवेदनाकारि धनहरणाद्युपद्रवकारि वा, 'भूओवघाइए'त्ति भूतोपघातो यत्रास्ति तद्भूतोपघातिकमिति, 'तहप्पगारंति एवम्प्रकारं असंयतमनःसदृशमित्यर्थः, 'मणो णो पहारेज'त्ति न प्रवर्तयेत् ।
से किं तं कायविणए ?, २ दुविहे पण्णत्ते, तंजहा-पसत्थकायविणए अपसत्थकायविणए । से किं तं अपसत्थकायविणए ?, २ सत्तविहे पण्णते, तंजहा-अणाउत्तंगमणे अणाउत्तं ठाणे अणाउत्तं निसीदणे अणाउत्तं तुअणे अणाउत्तं उल्लंघणे अणाउत्तं पल्लंघणे अणाउत्तं सबिदियकायजोगजुंजणया, से तं अपसत्थकायविणए । से किं तं पसत्थकायविणए ?, २ एवं चेव पसत्थं भाणियव्वं, से तं पसत्थकायविणए, से तं कायविणए । से किं तं लोगोवयारविणए ?, २ सत्तविहे पण्णत्ते, तंजहा-अन्भासवत्तियं परच्छंदाणुवत्तियं कजहेउं कयपडिकिरिया अत्तगवेसणया देसकालण्णुया सव्वढेसु अपडिलोमया, से तं लोगोवयारविणए, से तं विणए । 'अणाउत्त'ति असावधानतया, 'उल्लंघणे'त्ति कर्दमादीनामतिक्रमणं पौनःपुन्येन तदेव प्रलङ्घनमिति, 'सबिंदियकायजो
॥४२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org