________________
गारिहेत्ति अंशुद्धभक्तादिविवेचनं, विउस्सग्गारिहेत्ति कायोत्सर्गः, 'तवारिहेत्ति निर्विकृतादिकं तपः, 'छेदारिहे'त्ति दिनपञ्चकादिना क्रमेण पर्यायच्छेदनं, 'मूलारिहे'त्ति पुनव्रतोपस्थापनम् , 'अनवट्ठप्पारिहे'त्ति अचरिततपोविशेषस्य व्रतेष्वनवस्थापन, | 'पारंचिआरिहे'त्ति तपोविशेषेणैवातिचारपारगमनमिति , 'आसणाभिग्गहे इ वत्ति यत्र यत्रोपवेष्टुमिच्छति तत्र तत्रासन
नयनं, 'आसणप्पयाणं'ति आसनदानमात्रमेवेति । ला से किं तं अणच्चासायणाविणए १, २ पणतालीसविहे पण्णत्ते, तंजहा-अरहताणं अणच्चासायणया अरह-द तपण्णत्तस्स धम्मस्स अणचासायणया आयरियाणं अणचासायणया एवं उवज्झायाणं थेराणं कुलस्स गणस्स संघस्स किरिआणं संभोगिअस्स आभिणिवोहियणाणस्स सुअणाणस्स ओहिणाणस्स मणपज्जवणाणस्स केवलणाणस्स एएसिं चेव भत्तिबहुमाणे एएसिं चेव वण्णसंजलणया, से तं अणच्चासायणाविणए । से किं तं चरित्तविणए ?, २ पंचविहे पण्णत्ते, तंजहा-सामाइअचरित्तविणए छेओवट्ठावणिअचरित्तविणए परिहारविसुद्धिचरित्तविणए सुहमसंपरायचरित्तविणए अहक्खायचरित्तविणए, से तं चरित्तविणए । से किं तं मणविणए ?, २ दुविहे पण्णत्ते, तंजहा-पसत्यमणविणए अपसत्थमणविणए। से किं तं अपसत्यमणविणए ?, २ जे अ मणे सावजे सकिरिए सककसे कडुए णिड्डुरे फरसे अण्हयकरे छेयकरे भेयकरे परितावणकरे उद्दवणकरे । भूओवघाइए तहप्पगारं मणो णो पहारेज्जा, से तं अपसत्यमणोविणए । से किं तं पसत्यमणोविणए?, २ तं चेव पसत्थं णेयव्वं, एवं चेव वहुविणओऽवि एएहिं पएहिं चेव णेअव्वो, से तं वइविणए ।
PURORA ASSASSISI
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org