________________
औपपातिकम्
आन्तर
सू०
॥४१॥
विवेगारिहे विउस्सग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवठ्ठप्पारिहे पारंचिआरिहे, से तं पायच्छित्ते।
से किं तं विणए १, २ सत्तविहे पण्णत्ते, तंजहा-णाणविणए दसणविणए चरित्तविणए मणविणए वइविणए * कायविणए लोगोवयारविणए । से किं तं णाणविणए?,२पंचविहे पण्णत्ते, तंजहा-आभिणिबोहियणाणवि
णए सुअणाणविणए ओहिणाणविणए मणपजवणाणविणए केवलणाणविणए । से किं तं दसणविणए ?, २] दुविहे पण्णत्ते, तंजहा-सुस्सुसणाविणए अणचासायणाविणए । से किं तं सुस्सुसणाविणए?, २ अणेगविहे पण्णत्ते, तंजहा-अब्भुट्ठाणे इ वा आसणाभिग्गहे इ वा आसणप्पदाणे इ वा सक्कारे इ वा सम्माणे इ वा किइकम्मे इ वा अंजलिपग्गहे इ वा एतस्स अणुगच्छणया ठिअस्स पजुवासणया गच्छंतस्स पडिसंसाहणया, से तं सुस्मुसणाविणए। _ 'पायच्छित्तंति अतिचारविशुद्धिः, सा च वन्दनादिना विनयेन विधीयत इत्यत आह-'विणओ'त्ति कर्मविनयनहेतुर्व्यापारविशेषः, तद्वानेव च वैयावृत्त्ये वर्तत इत्यत आह-वेयावच्चंति भक्तादिभिरुपष्टम्भः, वैयावृत्त्यान्तराले च | स्वाध्यायो विधेय इत्यत आह-सज्झाओ'त्ति शोभनो मर्यादया पाठ इत्यर्थः, तत्र च ध्यानं भवतीत्याह-'झाणं'ति, | शुभध्यानादेव हेयत्यागो भवतीत्यत आह-'विउस्सग्गेत्ति, 'आलोयणारिहे'त्ति आलोचनां-गुरुनिवेदनां विशुद्धये यदर्हति भिक्षाचर्याद्यतिचारजातं तदालोचनाह, तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनाहमित्युक्तं, तस्या एव तपो-2 | रूपत्वादिति, एवमन्यान्यपि, नवरं पडिक्कमणारिहे'त्ति मिथ्यादुष्कृतं, 'तदुभयारिहे'त्ति आलोचनाप्रतिक्रमणस्वभावं, 'विवे-8
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org