________________
ॐISEASEASEX
तंजहा-मणजोगपडिसलीणया वयजोगपडिसंलीणया कायजोगपडिसंलीणया। से किं तं मणजोगपडिसंलीणया, २ अकुसलमणणिरोहो वा कुसलमणउदीरणं वा, से तंमणजोगपडिसलीणया। से किं तं वयजोगपडिसंलीणया १, २ अकुसलवयणिरोहो वा कुसलवयउदीरणं वा, से तं वयजोगपडिसंलीणया । से किं तं कायजोगपडिसंलीणया ?, २ जण्णं सुसमाहिअपाणिपाए कुम्मो इव गुत्तिदिए सव्वगायपडिसंलीणे चिट्ठइ, से तं कायजोगपडिसंलीणया। से किं तं विवित्तसयणासणसेवणया?, २ जेणं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु पणियगिहेसु पणिअसालासु इत्थीपसुपंडगसंसत्तविरहियासु वसहीसु फासुएसणिजपीढफलगसेज्जासंथारगं उवसंपज्जित्ता णं विहरइ, से तं पडिसंलीणया, से तं बाहिरए तवे (सू०१९) __ 'सोइंदियविसयप्पयारनिरोहो वत्ति श्रोत्रेन्द्रियस्य विषये-शब्दे प्रचारस्य-प्रवृत्तनिरोधो-निषेधः श्रोत्रेन्द्रियविषयप्रचारनिरोधः, स च 'सोइंदियविसयपत्तेसु अत्थेसुत्ति श्रोत्रेन्द्रियगोचरप्राप्तेष्वर्थेषु-शब्देषु कर्णप्रविष्टेष्वित्यर्थः, 'आरामेसु'त्ति पुष्पप्रधानवनेषु 'उज्जाणेसु'त्ति पुष्पफलोपेतादिमहावृक्षसमुदायरूपेषु 'सभासु'त्ति जनोपवेशनस्थानेषु 'पवासुत्ति जलदानस्थानेषु 'पणियगिहेसु'त्ति भाण्डनिक्षेपार्थगृहेषु 'पणियसालासु'त्ति बहुग्राहकदायकजनोचितेषु गेहविशेषेषु, शय्या यत्र प्रसारितपादैः सुप्यते, संस्तारकस्तु ततो हीनः॥१९॥
से किं तं अभितरए तवे? २ छविहे पण्णत्ते, तंजहा-पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं विउ-8| |स्सग्गो । से किं तं पायच्छित्ते ?, २ दसविहे पण्णत्ते, तंजहा-आलोअणारिहे पडिकमणारिहे तदुभयारिहे
RUSLARARASAMIAISASUSAS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org