SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ औपपा तिकम् | बाह्यतः सू ॥४०॥ यिता १ पार्श्वशायिता २ उत्तानशायिता चेति ३, अनिष्पन्नातापनाऽपि विधा-गोदोहिका उत्कुटुकासनता पर्यङ्कासनता चेति, ऊर्ध्वस्थानातापनाऽपि त्रिधैव-हस्तिशौण्डिका एकपादिका समपादिका चेति, एतेषु चातापनाभेदत्रितयेषु उत्कृष्टादित्रयं प्रत्येक योजनीयमिति, 'अवाउडए'त्ति अप्रावृतकः प्रावरणवर्जक इत्यर्थः, अकण्डूयकानिष्ठीवको व्यक्ती, 'धुयकेसमंसुलोम'त्ति क्वचिदृश्यते, तत्र धुतानि-निष्प्रतिकर्मतया त्यक्तानि केशश्मश्रुरोमाणि-शिरोजकूर्चकक्षादिलोमानि येन स तथा, किमुक्तं भवति ?-सर्वगात्रप्रतिकर्मविभूषाविप्रमुक्त इति । से किं तं इंदियपडिसंलीणया ?, २ पंचविहा पण्णत्ता, तंजहा-सोइंदियविसयपयारनिरोहो वा सोइंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा चक्खिदियविसयपयारनिरोहो वा चक्खिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा घाणिदियविसयपयारनिरोहो वा घाणिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा जिभिदियविसयपयारनिरोहो वा जिभिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा फासिंदियविसयपयारनिरोहो वा फासिंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, से तं इंदियपडिसंलीणया । से किं तं कसायपडिसंलीणया १,२ चउब्विहा पण्णत्ता, तंजहा-कोहस्सुदयनिरोहो वा उदयपत्तस्स वा कोहस्स विफलीकरणं माणस्सुयनिरोहो वा उद्यपत्तस्स वा माणस्स विफलीकरणं मायाउयणिरोहो वा उद्यपत्तस्स (ताए) वा मायाए विफलीकरणं लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरणं, से तं कसायपडिसंलीणया। से किं तं जोगपडिसंलीणया ?, २ तिविहा पण्णत्ता, म अत्थेसु रागवा धाणिदियविस्य वा जिभिदिय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy