SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ |जिए दंडायए लउडसाई आयावए अवाउडए अकंडुअए अणिहए सव्वगायपरिकम्मविभूसविप्पमुक्के, से तं | कायकिलेसे । से किं तं पडिसंलीणया १, २ चउव्विहा पण्णत्ता, तंजहा-इंदिअपडिसंलीणया कसायपडिसं|लीणया जोगपडिसंलीणया विवित्तसयणासणसेवणया, | णिवियतिए'त्ति निर्गतघृतादिविकृतिकः, पणीयरसपरिच्चाई प्रणीतरसं गलघृतदुग्धादिबिन्दुः, 'आयंबिलए'त्ति आयाम्लम्-ओदनकुल्माषादि, 'आयामसित्थभोइ'त्ति अवश्रावणगतसिक्थभोक्ता 'अरसाहारे'त्ति अरसो-हिङ्गादिभिरसंस्कृत | आहारो यस्य स तथा, 'विरसाहारे'त्ति विगतरसः-पुराणधान्यौदनादिः, 'अंताहारे'त्ति अन्ते भवमन्त्यं-जघन्यधान्यं | वल्लादि, 'पंताहारे'त्ति प्रकर्षेणान्त्यं वल्लाद्येव भुक्तावशेषं पर्युषितं वा, 'लूहाहारे'त्ति रूक्षं-रूक्षस्वभावं, क्वचित् 'तुच्छाहारे'त्ति दृश्यते तत्र तुच्छोऽल्पोऽसारश्च ॥ 'ठाणहिइए'त्ति स्थान कायोत्सर्गस्तेन स्थितिर्यस्य स स्थानस्थितिकः, पाठान्तरेण III 'ठाणाइए'त्ति स्थान कायोत्सर्गस्तमतिगच्छति-करोतीति स्थानातिगः, 'उक्कुडुयासणिए'त्ति प्रतीतं, 'पडिमट्ठाईत्ति प्रतिमा मासिक्यादयः, 'वीरासणिए'त्ति वीरासनं-सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनापनोदे यादृशमवस्थानं तद्यस्यास्ति |स वीरासनिकः, 'नेसज्जिए'त्ति निषद्या पुताभ्यां भूम्यामुपवेशनं तया चरति नैषधिकः, 'दंडायए लगंडसाईत्ति क्वचिदृश्यते | तत्र दण्डस्येवायतम्-आयामो यस्यास्ति स दण्डायतिकः लगण्डं-वकाष्ठं तद्वच्छेते यः स लगण्डशायी तस्य पार्णिकाशिरांस्येव पृष्ठमेव वा भूमौ लगतीति, 'आयावए'त्ति आतापयति-शीतादिभिर्देहं सन्तापयतीत्यातापकः, आतापना च त्रिविधा भवति-निष्पन्नस्योत्कृष्टाऽनिष्पन्नस्य मध्यमा ऊर्ध्वस्थितस्य जघन्या, निष्पन्नातापनाऽपि त्रिधा-अधोमुखशा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy