________________
औपपा
तिकम्
सू० १९
हस्तादिना दीयमानं संसृष्टमुच्यते तच्चरति यः स तथा, 'असंसहचरएत्ति उक्तविपरीतः, 'तज्जायसंसठ्ठचरए'त्ति तजातेन | | देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तथा, 'अण्णायचरए'त्ति अज्ञातः-अनुपदर्शितस्वाजन्यादिभावः सँश्चरति यः स तथा, 'मोणचरए'त्ति व्यक्तं, 'दिठ्ठलाभिय'त्ति दृष्टस्यैव भक्तादेष्टाद्वा पूर्वोपलब्धादायकालाभो यस्यास्ति स दृष्टलाभिकः, 'अदिहलाभिएत्ति तत्रादृष्टस्यापि अपवरकादिमध्यान्निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादेरदृष्टाद्वा पूर्वमनुपलब्धादायकालाभो यस्यास्ति सतथा, 'पुट्ठलाभिए'त्ति पृष्टस्यैव हे साधो! किं ते दीयत इत्यादिपश्नितस्य
यो लाभः स यस्यास्ति स तथा, 'अपुठ्ठलाभिए'त्ति उक्तविपर्ययादिति, 'भिक्खालाभिएत्ति भिक्षेव भिक्षा तुच्छमविज्ञातं | & वा तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः, 'अभिक्खलाभिएत्ति उक्तविपर्ययात्, 'अण्णगिलायए'त्ति अन्नं-भोजनं | विना ग्लायति अन्नग्लायकः, स चाभिग्रहविशेषात् प्रातरेव दोषान्नभुगिति, 'ओवणिहिए'त्ति उपनिहितं यथा कथञ्चित् । प्रत्यासन्नीभूतं तेन चरति यः स औपनिहितिकः उपनिधिना वा चरतीत्यौपनिधिकः, 'परिमियपिंडवाइए'त्ति परिमित| पिण्डपातः-अर्द्धपोषादिलाभो यस्यास्ति स तथा, 'सुद्धेसणिएत्ति शुद्धैषणा शङ्कादिदोषरहितता शुद्धस्य वा निर्व्यञ्जनस्य
कूरादेरेषणा यस्यास्ति स तथा, 'संखादत्तिरत्ति सङ्ख्याप्रधाना दत्तयो यस्य स तथा, दत्तिश्च एकक्षेपभिक्षालक्षणा। Dil से किं तं रसपरिचाए ?, २ अणेगविहे पण्णत्ते, तंजहा-णिव्वि (य) तिए पणीअरसपरिचाए आयंबिलए 3
आयामसित्थभोई अरसाहारे विरसाहारे अंताहारे पंताहारे लहाहारे, से तं रसपरिचाए । से किं तं कायकिलेसे ?, २ अणेगविहे पण्णत्ते, तंजहा-ठाणद्वितिए ठाणाइए उक्कुडआसणिए पडिमट्ठाई वीरासणिए नेस
SANGALORECORRECC
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org