________________
औपपा
बाह्यत०
तिकम्
सू० १९
किं तं भिक्खायरिया ?, २ अणेगविहा पण्णत्ता, तंजहा-दव्वाभिग्गहचरए खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए उक्खित्तचरए णिक्खित्तचरए उक्खित्तणिक्खित्तचरए णिक्खित्तउक्खित्तचरए | वहिजमाणचरए साहरिजमाणचरए उवणीअचरए अवणीअचरए उवणीअअवणीअचरए अवणीअउवणीअचरए संसहचरए असंसहचरए तज्ज्ञातसंसट्टचरए अण्णायचरए मोणचरए दिट्ठलाभिए अदिट्ठलाभिएं पुट्ठलाभिए अपुट्ठलाभिए भिक्खालाभिए अभिक्खलाभिए अण्णगिलायए ओवणिहिए परिमितपिंडवाइए |सुडेसणिए संखायत्तिए, से तं भिक्खाधरिया। ___ 'चियत्तोवगरणसाइजणय'त्ति चियत्तं-प्रीतिकरं त्यक्तं वा दोषैर्यदुपकरणं-वस्त्रपात्रव्यतिरिक्तं वस्त्रपात्रमेव वा तस्य या श्रयणीयता स्वदनीयता वा सा तथा, 'अप्पाहारे'त्ति द्वात्रिंशत्कवलापेक्षया अष्टानामल्पत्वात् , 'अवड्डोमोयरियत्ति ||8| द्वात्रिंशतोऽर्द्ध षोडश, एवं च द्वादशानामर्द्धसमीपवर्तित्वादुपार्द्धाऽवमोदरिका द्वादशभिरिति, 'दुभागोमोयरिय'त्ति द्वात्रिंशतः षोडश द्विभागोऽर्द्धमित्यर्थः, ततः षोडशकवलमाना द्विभागावमोदरिकेत्युच्यते, 'पत्तोमोयरियत्ति चतुर्विशतेः | कवलानां द्वात्रिंशद्वितीयार्द्धस्य मध्यभागं प्राप्तत्वाच्चतुर्विंशत्या कवलैः प्राप्तावमोदरिकेत्युते, अथवा प्राप्तेव प्राप्ता द्वात्रिंशतस्त्रयाणां भागानां प्राप्तत्वाच्चतुर्थभागस्य चाप्राप्तत्वादिति, 'किंचूणूमोयरियत्ति एकत्रिंशतो द्वात्रिंशत एकेनोनत्वात् , 'पमाणपत्ते'त्ति द्वात्रिंशता कवलैः प्राप्तप्रमाणो भवति साधुन न्यूनोदर इति, 'एत्तो'त्ति इतो द्वात्रिंशत्कवलमानादेकेनापि 'घासेणं'ति ग्रासेन 'णो पकामरसभोईत्ति वत्तवं सिया' इति नात्यर्थमन्नभोक्तेति वाच्यं स्यादिति, 'अप्पसद्देत्ति
॥३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org