________________
*
*
कथा च-मनुष्योऽयमितिव्यपदेशरूपा यावत्कथा तस्यां भवं यावत्कथिक-यावजीविकमित्यर्थः, 'पाओवगमणे'त्ति पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनं 'वाघाइमे अ'त्ति व्याघातवत्-सिंहदावानलाद्यभिभूतो यत् प्रतिप| द्यते 'निवाघाइमे अत्ति व्याघातविरहितं ।
से किं तं ओमोअरिआओ?, २ दुविहा पण्णत्ता, तंजहा-दव्वोमोअरिआ य भावोमोअरिआ य, से किं तं व्वोमोअरिआ ?, २ दुविहा पण्णत्ता, तंजहा-उवगरणद्व्वोमोअरिआ य भत्तपाणव्योमोअरिआ य। |से किं तं उवगरणव्वोमोअरिआ , २ तिविहा पण्णत्ता, तंजहा-एगे वत्थे एगे पाए चियत्तोवकरणसातिजणया, से तं उवगरणदृब्वोमोअरिआ। से किं तं भत्तपाणद्वोमोअरिआ ?, २ अणेगविहा पण्णत्ता, तंजहा-अकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाणे अप्पाहारे, दुवालसकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाणे अवडोमोअरिआ, सोलसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे दुभागपत्तोमोअरिआ, चउव्वीसकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाणे पत्तोमोअरिआ, एक्कतीसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे किंचूणोमोअरिआ, बत्तीसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ता, एत्तो एगेणवि घासेण ऊणयं आहारमाहारेमाणे समणे णिग्गंथे णो पकामरसभोईत्ति वत्तव्वं सिआ, से तं भत्तपाणव्योमोअरिआ, से तं व्वोमोअरिआ।से किंतं भावोमोअरिआ?,२ अणेगविहा पण्णत्ता, तंजहा-अप्पकोहे अप्पमाणे अप्पमाए अप्पलोहे अप्पसद्दे अप्पझंझे, से तं भावोमोअरिथा, से तं ओमोअरिआ। से
*
*
*
*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org