________________
औपपातिकम्
॥ ३७ ॥
रस्य तापनात्सम्यग्दृष्टिभिरेव तपस्तया प्रतीयमानत्वाच्च, 'बाहिरए'त्ति बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि तपस्तया प्रतीयमानत्वाच्चेति ॥ १८ ॥
से किं तं बाहिरए ? २ छव्विहे, तंजहा - अणसणे ऊणो (अवमो) अरिया भिक्खाअरिया रसपरिच्चाए काय| किलेसे पडिलीणया । से किं तं अणसणे ?, २ दुविहे पण्णत्ते, तंजहा- इत्तरिए अ आवकहिए अ । से किं तं इत्तरिए ?, २ अणेगविहे पण्णत्ते, तंजहा- चउत्थभत्ते छट्ठभत्ते अट्टमभत्ते दसमभत्ते बारसभत्ते चउद्दसभत्ते सोलसभत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते चउमासिए भत्ते पंचमासिए भत्ते छम्मासिए भत्ते, से तं इत्तरिए । से किं तं आवकहिए ?, २दुविहे पण्णत्ते, तंजहा- पाओवगमणे अ भत्तपचक्खाणे अ । से किं तं पाओवगमणे १, २ दुविहे पण्णत्ते, तंजहा - वाघाइमे अ निव्वाघाइमे अ नियमा अप्पडिकम्मे, से तं पाओवगमणे । से किं तं भत्तपञ्चक्खाणे १, २ दुविहे पण्णत्ते, तंजहा - वाघाइमे अ निव्वाघाइमे अणियमा सप्पडिकम्मे, से तं भत्तपचक्खाणे, से तं अणसणे ।
1
'अणसणे'त्ति भोजननिवृत्तिः, तच्चेत्कर्तुं न शक्नोति तदा किं कार्यमित्याह - 'अवमोयरिअ'त्ति अवमोदरस्य करणमवमोदरिका - ऊनोदरतेत्यर्थः, उपलक्षणत्वाच्चास्य न्यूनोपधिताऽपीह दृश्येति, तत्राशक्तस्य यत्कार्यं तदाह - ' भिक्वायरिय'त्ति वृत्तिसंक्षेप इत्यर्थः, तत्राप्यशक्तस्य यत्कार्यं तदाह- 'रसपरिच्चाए 'त्ति, तत्राप्यशक्तस्य यत्तदाह-'कायकिलेसे', तत्रापि यत्तदाह- 'पडिसंलीणय'त्ति, 'इत्तरिए 'त्ति इत्वरम् - अल्पकालिक मेकोपवासादि षण्ण्मासान्तम् 'आवकहिए' त्ति यावती चासौ
Jain Education International
For Personal & Private Use Only
*
तपोभेदः
सू० १८
॥ ३७ ॥
www.jainelibrary.org