________________
औपपातिकम्
गणपदानां च भावनाध्ययनाद्युक्ते इमे सङ्घहगाथे-'कसे १ संखे २ जीवे ३ गयणे ४ वाए ५ य सारए सलिले ६ । पुक्ख
अनगा० रपत्ते ७ कुम्मे ८ विहगे ९ खग्गे य १० भारंडे ११॥१॥ कुंजर १२ वसहे १३ सीहे १४ नगराया चेव १५ सागरऽक्खोहे १६ । चंदे १७ सूरे १८ कणगे १९ वसुंधरा चेव २१ सुहुयहुए २१॥२॥' उक्तगाथानुक्रमेणेह तानि पदानि
सू०१७ व्याख्यास्यामः, वाचनान्तरे इत्थमेव दृष्टत्वादिति, 'कंसपाईव मुक्कतोया' कांस्यपात्रीवेति व्यक्तं मुक्तं-त्यक्तं तोयमिव तोयं-बन्धहेतुत्वात् स्नेहो यैस्ते तथा, 'संखो इव निरंगणे ति कम्बुवत् रङ्गणं-रागाद्युपरञ्जनं तस्मान्निर्गताः, 'जीव इव | अप्पडिहयगती' प्रत्यनीककुतीर्थिकादियुक्तेष्वपि देशनगरादिषु विहरन्तो वादादिसामोपेतत्वेनास्खलितगतय इत्यर्थः, संयमे वा अप्रतिहतवृत्तय इत्यर्थः, 'गगणमिव निरालंबण'त्ति कुलग्रामनगराधालम्बनवर्जिता इत्यर्थः सर्वत्रानिश्चिता इति हृदयं, 'वायुरिव अप्पडिबद्धा' प्रामादिष्वेकराज्यादिवासात् 'सारयसलिलं व सुद्धहिअय'त्ति अकलुषमनस्त्वात् , 'पुक्खरपत्तं व निरुवलेव'त्ति पङ्कजलकल्पस्व जनविषयस्नेहरहिता इत्यर्थः, 'कुम्मो व गुत्तिदिय'त्ति कच्छपो हि कदाचिद् ग्रीवापादलक्षणावयवपञ्चकेन गुप्तो भवति, एवमेतेऽपीन्द्रियपञ्चकेनेति, 'विहग इव विप्पमुक्क'त्ति मुक्तपरिकरत्वादनियतवासाच्च, 'खग्गिविसाणं व एगजाय'त्ति खड्गी-आटव्यो जीवस्तस्य विषाणं-शृङ्गं तदेकमेव भवति तद्वदेकजाता-एकभूता रागा| दिसहायवैकल्यादिति, 'भारंडपक्खीव अप्पमत्त'त्ति भारण्डपक्षिणोः किलैकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ
IX॥३५॥ चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते तेनोपमा कृतेति, 'कुंजरो इव सोंडीरा' हस्तीव शूराः कषायादिरिपून प्रतीत्येति, 'वसभो इव जायत्थामा' गौरिवोत्पन्नबलाः, प्रतिज्ञातकार्यभरनिर्वाहका इत्यर्थः, 'सीहो इव दुद्धरिसा' परीषहादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org