SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ औपपा अनगा० तिकम् सू०१७ धारयन्ति येते तथा, अत एव 'सबक्खरसण्णिवाइणो'त्ति सर्वे अक्षरसन्निपाताः-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा, 'सधभासाणुगामिणो'त्ति सर्वभाषाः-आर्यानार्यामरवाचः अनुगच्छन्ति-अनुकुर्वन्ति तद्भाषाभाषित्वात् स्वभाषयैव वा लब्धिविशेषात्तथाविधप्रत्ययजननात्, अथवा सर्वभाषाः-संस्कृतप्राकृतमागध्याद्या अनुगमयन्ति-व्याख्यान्तीत्येवंशीला ये ते तथा, 'अजिण'त्ति असर्वज्ञाः सन्तो जिनसङ्काशाः, जिना इवावितथं व्याकुर्वाणाः॥१६॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरिआसमिआ भासासमिआ एसणासमिआ आदाणभंडमत्तनिक्खेवणासमिआ उच्चारपासवणखेलसिंघाणजलल्लपारिहावणियासमिआ मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिदिया गुत्तबंभयारी अममा अकिंचणा छिण्णग्गंथा छिण्णसोआ निरुवलेवा कसपातीव मुक्कतोआ संख इव निरंगणा जीवो विव अप्पडिहयगती जच्चकणगंपिव जातरूवा आरिसफलगाविव पागडभावा कुम्मो इव गुत्तिदिआ पुखरपत्तं व निरुवलेवा गगणमिव निरालंबणा अणिलो इव निरालया चंद इव सोमलेसा सूर इव दित्ततेआ सागरो इव गंभीरा विहग इव सव्वओ विप्पमुक्का मंदर इव अप्पकंपा सारयसलिलं व सुद्धहिअया खग्गिविसाणं व एगजाया भारंडपक्खी व अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जायत्थामा सीहो इव दुडरिसा वसुंधरा इव सव्वफासविसहा सुहअहुआसणे इव तेअसा जलंता १ वृत्त्यभिप्रायेण अग्गन्था । P ॥ ३४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy