SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ | १।२।३।४।५।६।७। इयं प्रथमा पङ्किः ४।५।६।७।१२।३ द्वितीया ७१।२।३।४।५।६। तृतीया ३।४।५।६।७।१।२ चतुर्थी ६७१।४५ पञ्चमी २।३।४।५।६७१ षष्ठी ५/६७२।३।४ सप्तमी । इह च षण्णवत्यधिक शतं तपोदिनानां स्यादेकोनपश्चाशच्च पारणकदिनानि, एवं चाष्टौ मासाः पञ्च दिनानि, चतसृषु परिपाटीवेतदेव चतुर्गुणमिति । 'आय-2 बिलवद्धमाणं ति यत्र चतुर्थ कृत्वा आयामाम्लं क्रियते, पुनश्चतुर्थ, पुन आयामाम्ले, पुनश्चतुर्थ, पुनस्त्रीणि आयामाम्लानि, एवं यावच्चतुर्थ शतं चायामाम्लानां क्रियत इति, इह च शतं चतुर्थानां तथा पञ्च सहस्राणि पञ्चाशदधिकानि | आयामाम्लानां भवन्तीति। | मासिकं भिक्खुपडिमं एवं दोमासि पडिमं तिमासि पडिमं जाव सत्तमासि भिक्खुपडिम |पडिवण्णा पढमं सत्तराइंदिअं अप्पेगइया भिक्खुपडिमं पडिवण्णा जाव तचं सत्तराइंदिअं भिक्खुपडिमं |पडिवण्णा अहोराइंदिअंभिक्खुपडिम पडिवण्णा इकराइंदिअं भिक्खुपडिमं पडिवण्णा सत्तसत्तमिअं| |भिक्खुपडिमं अट्ठद्वमिअं भिक्खुपडिमं णवणवमिअं भिक्खुपडिमं दसदसमिअं भिक्खुपडिमं खुड्डियं |मोअपडिमं पडिवण्णा महल्लियं मोअपडिम पडिवण्णा जवमझं चंदपडिम पडिवण्णा वहर (वज) मज्झं| चंदपडिम पडिवण्णा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ (सू० १५॥) _ 'मासियं भिक्खुपडिमति मासपरिमाणा मासिकी तां भिक्षुप्रतिमां-साधुप्रतिज्ञाविशेष, तत्र हि मासं यावदेका दत्ति १ टीकाकृदभिप्रायेण राइंदिअं। २ एगराइयंति वृत्तिः । भिक्खुपडिमं वा इकराइंदिअं भिक्खुप सत्तराइंदिरं भिक्खुपाड dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy