________________
| १।२।३।४।५।६।७। इयं प्रथमा पङ्किः ४।५।६।७।१२।३ द्वितीया ७१।२।३।४।५।६। तृतीया ३।४।५।६।७।१।२ चतुर्थी ६७१।४५ पञ्चमी २।३।४।५।६७१ षष्ठी ५/६७२।३।४ सप्तमी । इह च षण्णवत्यधिक शतं तपोदिनानां स्यादेकोनपश्चाशच्च पारणकदिनानि, एवं चाष्टौ मासाः पञ्च दिनानि, चतसृषु परिपाटीवेतदेव चतुर्गुणमिति । 'आय-2 बिलवद्धमाणं ति यत्र चतुर्थ कृत्वा आयामाम्लं क्रियते, पुनश्चतुर्थ, पुन आयामाम्ले, पुनश्चतुर्थ, पुनस्त्रीणि आयामाम्लानि, एवं यावच्चतुर्थ शतं चायामाम्लानां क्रियत इति, इह च शतं चतुर्थानां तथा पञ्च सहस्राणि पञ्चाशदधिकानि | आयामाम्लानां भवन्तीति। | मासिकं भिक्खुपडिमं एवं दोमासि पडिमं तिमासि पडिमं जाव सत्तमासि भिक्खुपडिम |पडिवण्णा पढमं सत्तराइंदिअं अप्पेगइया भिक्खुपडिमं पडिवण्णा जाव तचं सत्तराइंदिअं भिक्खुपडिमं |पडिवण्णा अहोराइंदिअंभिक्खुपडिम पडिवण्णा इकराइंदिअं भिक्खुपडिमं पडिवण्णा सत्तसत्तमिअं| |भिक्खुपडिमं अट्ठद्वमिअं भिक्खुपडिमं णवणवमिअं भिक्खुपडिमं दसदसमिअं भिक्खुपडिमं खुड्डियं |मोअपडिमं पडिवण्णा महल्लियं मोअपडिम पडिवण्णा जवमझं चंदपडिम पडिवण्णा वहर (वज) मज्झं| चंदपडिम पडिवण्णा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ (सू० १५॥) _ 'मासियं भिक्खुपडिमति मासपरिमाणा मासिकी तां भिक्षुप्रतिमां-साधुप्रतिज्ञाविशेष, तत्र हि मासं यावदेका दत्ति
१ टीकाकृदभिप्रायेण राइंदिअं। २ एगराइयंति वृत्तिः ।
भिक्खुपडिमं वा इकराइंदिअं भिक्खुप सत्तराइंदिरं भिक्खुपाड
dain Education International
For Personal & Private Use Only
www.jainelibrary.org