SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ औपपा अनगा० तिकम् सू०१५ ॥३०॥ SHRE5% षोडशान्तानामग्रे प्रत्येकमेकादयः पञ्चदशान्ताः स्थाप्यन्ते, तथा ये षोडशादय एकान्ताः स्थापितास्तेषु पञ्चदशादीनां धन्तानामादौ चतुर्दशादयः स्थापनीयाः, चतुर्थादिना चाभिलापेन ते समुत्कीर्तनीयाः। 222220.wyer १ दिनमानं चैकस्यां परिपाट्यामिदमत्र-द्वे षोडशानां सङ्कलने ___224 20 vour own w|१३६, १३६ एका पञ्चदशानां १२० चतुर्दशानामप्येकैव ___oornvrurav2OSE१०५ एकषष्टिश्च पारणकानीति, सर्वाग्रं च ५५८, एवं च वर्ष rom or ur 9 022-25ES| मेकं षट् च मासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुर्गुणमे| तदेव वर्षाणि ६ मासौ २ दिनानि १२ । तथा भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तराभिमुखः प्रत्येकं प्रहरचतुष्टयं कायोत्सर्ग करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रं यावदेकैकदिगभिमुखः कायोत्सर्ग करोति, अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्यां दशसु दिक्षु प्रत्येकमहोरात्रं कायोत्सर्ग करोति । अस्यां च दशाहोरात्राणि मानमिति । अथवा द्विविधा सर्वतोभद्रा-क्षुद्रा महती च, तत्र क्षुद्रायाः स्थापना- २ ३ ४ ५ | स्थापनोपायगाथा चेयमत्र-'एगाई पंचते ठविउं मझं तु आइमणुपंति । सेसे कमेण ठविउं जाणेजा | सबओभई ॥१॥' तपोदिनानीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिः, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम्। एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपवासा भवन्ति, ४५|||२| ३ | स्थापनोपायगाथा त्वियम्-'एगाई सत्ता ठविउ मज्झं तु आइमणुपंति । सेसे कमेण ठविडं जाण महासबओभदं ॥१॥ ARA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy